________________
मूलं-१०२
२६९ 'यथा' येन प्रकारेण भवति तथा वाच्यः, तत्र ज्योतिषां मेघानां च आकाशदेशात् तृणानामौषधीनां च भूमेः ऋणस्य व्यवहारादेः कराणां नपतिनियुक्त पुरुषादेः. तथा यदेति ज्योतिषां मध्ये सूर्यस्य प्रभाते शेषाणांतु कस्यापि कस्याश्रिद्धेलायां तृणादीनां प्रायः श्रावणादौ, तथा यथेति ज्योतिषां मेघानां चाऽऽकाशे प्रसरणेन तृणानामौषधीनांचभूमी स्फोटयित्वाऊवं निस्सरणेनऋणस्यपञ्चकशतादिवर्द्धनरूपेण कराणांप्रतिवर्ष गृहस्य द्रम्मद्वयादि ग्राह्यमित्येवंरूपेण, एवं शेषाणामपि द्रव्याणां यतो यदा यथा च यथासम्भवमुदगमो . भावनीयः । इह प्राग् ‘दव्वंमिलड्डुगाई' इत्युक्तं, तेन च लड्डुकप्रियकमिरकथानकं सूचितम्। मू. (१०३) वासहरा अनुजत्ता अत्थाणी जोग्ग-किड्डकाले य।
- घडगसरावेसुकया उमोयगा लड्डुगपियस्स॥ मू. (१०४) जोग्गा अजिण्णमारुय निसग्ग तिसमुत्थ तो सुइसमुत्थो।
आहारुग्गमचिंता असुइत्ति दुहा मलप्पभवो।। मू. (१०५) तस्सेवं वेरग्गुग्गमेण सम्मत्तनाणचरणाणं।
जुगवं कमुग्गमो वा केवलनाणुग्गमो जाओ॥ वृ. 'वासगृहात्'वासभवनात्अनुयात्रा-निर्गमः, ततआस्थान्यायोग्यक्रीडासाव्यधीयत,ततः काले' भोजनवेलायांतस्य लड्डुकप्रियस्य'मोदकप्रियस्यकुमारस्ययोग्याघटेषुशरावेषुचकृत्वामोदकाजनन्या प्रेषिताः, ते चपरिजनेन सह स्वेच्छंतेन भुक्ताः, ततोभूयोऽपि योग्यक्रीडा निरीक्षणासक्त चित्ततया तस्य रात्री जागरणभावतस्ते मोदका न जीर्णाः, ततोजीर्णदोशप्रभावतोऽतीव पूतिगन्धो मारुतनिसर्गोऽभवत्, ततआहारोद्गमचिन्ताजाता,यथा त्रिसमुत्था' घृतगुडकणिक्कासमुद्भवाएतेमोदकाः, ततःशुचिसमुत्थाः, सूत्रेचजाताकेवचनं, केवलंद्विधामलप्रभवोऽयंदेहः, ततस्तत्सम्पर्कतोऽशुचयोजाताइत्येवंतस्यवैराग्यो. द्गमेन ज्ञानदर्शनचारित्राणां युगपत्क्रमेण वा उद्गमो जातः, ततः केवलज्ञानोद्गम इति गाथाक्षरार्थः॥
भावार्थस्तुकथानकादवसेयः, तच्चेदम्-श्रीस्थलकं नामनगरं,तत्र राजाभानुः, तस्यभार्या रुक्मिणी, तया सुरूपनामा तनयः, स च यथासुखं पञ्चभिर्धात्रीभिः परिपाल्यमानः प्रथमसुरकुमार इवानेकस्वजन. हृदयाभिनन्दनकुमारभावमधिरुरोह.ततःशुक्लपक्षचन्द्रबिम्बमिवप्रतिदिवसंकलाभिराभिवर्द्धमानःक्रमेण कमनीयकामिनीजनमनः प्रह्लादकारिणी योवनिकामधिजगाम, तस्मै चस्वभावत एव रोचन्ते मोदकाः ततो लोकेतस्यमोदकप्रिय इति नाम प्रसिद्धिमगमत, सचकुमारोऽन्यदा वसन्तसमये वासभवनात प्रातरुत्थाय आस्थानमण्डपिकायामाजगाम, तत्र च निजशरीरुवणिमापाकृतसुरसुन्दरी-रूपाहङ्कारमनोहरविलासिनीजनगीतनृत्तादिकंपरिभावयितुंप्रावर्त्तत,तत्रचस्थितस्यभोजनवेलका यामागतायांभोजननिमित्तं जनंनी प्रधानशरावसम्पुटेषु शेषपरिजननिमित्तं च घटेषु कृत्वा मोदकान प्रेषितवती, ततस्तेन परिजनेन सह मादका यथेच्छं बुभुजिर. ते च रात्रावपि गीतनृत्तादिव्याक्षिप्तचित्ततया जागरणभावतो न जीर्णाः. ततोऽजीर्णदोषप्रभावतोऽधावाताऽतीव पूतिगन्धिनिएंजगाम, तद्गन्धपुद्गलाथ सर्वतः परिभ्रमन्तस्तन्नासिकां प्रविविशुः, ततस्तं तथारूपं पूतिगन्धमाघ्रया चिन्तयामास, यथाऽमी मोदका घृतगुडकणिक्कादिनिष्पन्नास्ततः शुचिद्रव्यसमुत्था एवंत केवलमयं यो देही जननीशोणितजनकशुक्ररूपद्विधामलप्रभवत्वादशुचिरूपः, ततसम्पर्कवशतोऽशुचिरूपाजाताः, दृश्यन्तेचकर्पूरादयोऽपिपदार्थाःस्वरूपतः सुरभिगन्धयोऽपिदेहसम्पर्कतःक्षणमात्रेणदुभिगन्धयोजायमानाः,क्षणान्तरेशरीरगन्धस्यैवपूत्यात्मकस्योपलम्भात,ततइत्थमशुचिपस्योनेकापायशतसङ्कुलस्यशरीरस्यापिकृतयेगृहमासाद्यनरकादिकुगति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org