________________
मूलं-४०
२५१ परिभोगःसपरमार्थतोऽपरिभोगइतिनतदा विश्रमणा विरुध्यते॥एनामेवगाथांभाष्यकृव्याख्यानयति. मू. (४१) घोवत्थं तिन्नि दिने उवरिं पाउणइ तह य आसन्नं । धारेइ तिनि दियहे एगदिनं उवरि लंबत॥
[भा. ११] वृ. इयं व्याख्यातार्था । अत्रेव विक्षमणाविधौ मतान्तरमाहमू. (४२) . केई एक्केवनिसि संवासेउंतिहा परिच्छंति।
पाउणइ जइन लग्गति छप्पझ्या ताहि घोवंति॥ वृ. केचिद् एके सूरय एवमाहुरेकैकां निशां' रात्रिं त्रिधा' त्रिभिःप्रकारः पूर्वोक्तैःसंवास्यतद्यथा-एकां निशां शोधनीयं कल्पं बहिः प्रातृणोति, द्वितीयां निशां संस्तारकतटे स्थापयति, तृतीयां तु निशां स्वपन् स्वापस्तानस्योपरिलम्बमानमधोमुखप्रसारितंशरीरलग्नप्रायपर्यन्तंस्थापयति, एवंत्रिधासंवास्य परीक्षन्ते' दृष्टव्या निभालयन्ति. निभालिताश्चेन्न दृष्टास्ततः सूक्ष्मषट्पदिकाविशोधनार्थं शरीरे प्रावृण्वन्ति, प्रावृते च यदि नलगंति' न लग्नाः प्रतिभासन्तेषट्पदिकास्ततः प्रक्षालयन्ति, लगन्ति चेत्तर्हि भूयो भूयस्तावदृष्टया शरीरप्रावरणनचपरीक्षन्तेयावन्नसन्तीतिनिश्चितंभवति,ततःप्रक्षालयन्तीति.एषोऽपिविधिरद्वषणात्समीचीनइवाऽऽचार्यस्यप्रनिभासतइतिमन्यामहे॥वस्त्रप्रक्षालनंचजलेनभवति,अतोजलग्रहणेविधिविशेषमाहमू. (४३) . निव्वोदिगस्स गहणं केई भाणेसु असुइपडिसेहो।
गिहिभायणेसुगहणं ठिय वासे मीसगंछारो॥ वृ.वर्षासुगृहच्छादनप्रान्तगलितंजलंनीबोदकंतस्य,इहयदिवर्षाकालदक्सिर्वोऽप्युधिःकथश्चित्सामग्यभावतो न प्रक्षालितस्तर्हि प्राप्ते वर्षे सति साधुभिनींवोदकस्य-गृहपटलान्तोत्तीर्णस्य जलस्य वस्त्रप्रक्षालनार्थे ग्रहणम्' आदानं कर्त्तव्यं, तद्वि रजोगुण्डितधूमधूम्रीकृतदिनकरातपसम्पर्कसोष्मतीव्रसंस्पर्शतः परिणत्वादचितम्, अतस्तद्वहणेन न काचिद्विराधना, नीव्रोदकस्य ग्रहणे केचिदाहुः-भाजनेषु' स्वपात्रेषु नीव्रोदकस्य ग्रहणं कर्त्तव्यमिति, अत्राऽऽचार्य आह- 'असुइपडिसेहो' 'असुइत्तिभावप्रधानोऽयं निर्देशः ततोऽयमर्थः- 'अशुचित्वाद्' अपवित्रत्वात्परोक्ति विधिना नीव्रोदकग्रहणस्यप्रतिषेधः, नीबोदकं हि मलिनंमलिनत्वाच्चाशुचिततः कथं येषुपात्रेषु भोजन विधीयते तेषु तस्य ग्रहणुपपन्नं भवति?,माभूतूलोके प्रवचनगर्दा यथाऽमी अशुचय इति, ततः 'गृहिभाजनेषु' गृहिसत्केषु कुण्डिकादिषु भग्नेषु तस्य नीव्रोदकस्य ग्रहणं,नीव्रोटकग्रहणं स्थिते निवृत्ते'वर्षे वृष्टौ, अन्तर्मुहार्द्रमितिगम्यते.अन्तर्मुहर्तेनसर्वात्मनापरिणमसम्भवात.नास्थित. किमित्याह-मीसगं'तिमिश्रकं, निपततिवर्षेनीव्रोदकंमिश्रभवति.तथाहि-पूर्वनिपतित मचित्तीभूतं तत्कालं तु निपतत्सचित्तमिति मिश्रं, ततः स्थिते वर्षे तत्प्रतिग्राह्यं, तस्मिंश्च प्रतिगृहीते तन्मध्ये क्षार:प्रक्षिप्यत, अपिचंक्षारप्रक्षेपसमलमपिजलंप्रसन्नतामाभजति.प्रसन्ननच जलनप्रक्षाल्यमांनान्याचार्या दिवासांसि सुतजांसि जायन्ते. तत एतदर्थमपि क्षार प्रक्षेपा न्यायः ।। सम्प्रति धावनगतमव क्रमविशेषमाहमू. (४४) गुरुपञ्चक्खाणिगिलाणसंहमाईण घावणं पुव्वं ।
. तो अप्पणो पुव्वमहाकडे य इयरे दुवे पच्छा॥ वृ. गुरुप्रत्याख्यानिग्लानशक्षादीना पूर्व प्रथम धावनं कुर्यात् ततः पवादात्मनः, इयमत्र भावनाइह साधुभिः- परमहितमात्मनःसमीक्षमाणैरवश्यंगुर्वादिषु विनयः प्रयोक्त व्यः, विनयलादेव सम्यगदर्शनज्ञानचारित्रवृद्धिसम्भवाद्, अन्यथादुर्विनीतस्यसतोगच्छवासस्यैवासम्भवतःसकलमूलहानिप्रसक्तेः,ततो धावनप्रवृत्तेनसाधुनाप्रथमतोगुरूणाम्-आचार्याणांवासांसिप्रक्षालनीयानि,ततःप्रत्याख्यानिना-क्षपकप्रभृतीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org