________________
२४८
पिण्डनियुक्तिः-मूलसूत्रं रामणीयकोपसाभितः ?, ततः समस्तकामिनीनां प्रार्थयमानानां सललितदर्शिततियग्वलिताक्ष निरीक्षणागभाटनव्याजोपदशिंतकक्षामूलसद्धत्ततारमणीययपीनकठिनपयोधराविस्तारगम्भीरनाभीप्रदेशपरिभावनतोऽवश्यं ब्रह्मचर्यादपभ्रंशमधिश्रयते, तथा स्थानस्थापनम्, इयमत्र भावना-यदि नाम कथश्चित्तवेदितया संयमविषयनिष्प्रकम्पधृत्यवष्टम्भतो नब्रह्मचर्यादपभ्रधिश्रयते, तथा अस्थानस्थापनम्, इयमत्रभावना-यदिनाम कथश्चित्तत्त्ववेदितयासंयमविषयनिष्पकम्पधृत्यवष्टम्भतोनब्रह्मचर्यादपभ्रश्यति,तथाऽपिलोकेनसोऽस्थाने स्थाप्यते, यथा नूनमयं कामी, कथमन्यथाऽऽत्मानमित्थंभूषयति ?, न खल्वकामी मण्डनप्रियो भवतीति, तथा संपातिमानांमक्षिकादीनां प्रक्षालनजलादिषु निपततं वायोश्च वधः' विनाशो भवति. तथा 'प्लावनेन' प्रक्षालनजलपरिष्ठापनेपृथिव्यारेल्लणेन, भूतोपघातः' पृथिव्याश्रितकीटिकादिसत्त्वोपमर्दोभवति,तस्मान्न ऋतुबद्धे, कालेवस्त्रप्रक्षालनीयम्॥ननेतेदोषावर्षाकालदर्वागपिधावनेसम्भवन्तिततस्तदानीमपिनचीवराणि प्रक्षालनीयानि. तन्न. तदानीं चीवराप्रक्षालनेऽनेकदोषसम्भवात तानेवाहमू. (३२) अइभार चुडण पणए सीयलपाउरणऽजीरगेल्लन्ने ॥
. ओहावणकायवहो वासासु अधोवणे दोसा ।। ___ वृ. इह वर्षाकालदगिपि यदि वासांसि न प्रक्षाल्यन्ते तदानीम् ‘अतिभारः' गुरुत्वं वस्त्राणां भवति, तथाहि-वासंसि मलाविद्वानि यदा जलकणानुपक्त समीरणमात्रेणापि स्पृष्टानि भवन्ति तदाऽपि स मलः ल्लिन्नीभूय-दृढतरं वस्त्रेषु सम्बन्धमापद्यते, किंपुनर्वर्षासुसर्व्वतः सलिलमयीषु?, ततोवर्षासुल्लिन्नमलसम्पर्कतोवासांसिगुप्तरभाराणिभवन्ति,तथा'चुडणन्तिवाससांवर्षाकालदगिप्यधावनेवर्षासुजीर्णता भवतिशाटोभवतीत्पर्थः, किमुक्तं भवति?-यदिनामवर्षाकालदगिपिवस्त्राणिनप्रक्ष्याल्यन्तेततोवर्षासु तेषामलल्लिन्नतयाजीर्णताभवनेनशाटोभवति,नचवर्षास्वभिनववस्त्रग्रहणं.नचाधिक-,मलस्याद्रीभावतः, 'पनकः' वनस्पतिविशेषःप्राचुर्येणोपजायते,तथाचसतिप्राणिव्यापादनप्रसक्तिः , तथानिरन्तरंसर्वतःप्रसरण निपतति वर्षे शीतल च मारुते वाति मलस्याद्रीभावतः शीतलीभूतानां वाससां प्रावरणे भुक्ताऽऽहारस्याजीर्णतायाम-अपरिणतौ ग्लानता' शरीरमान्द्यमुज्जृम्भते,तथाचसतिप्रवचनस्या-प्रभाजना,यथाअहो वठरशिरोमणोऽमी तपस्विनो नपरमार्थतस्वत्त्ववेदिनो ये नाम वर्षास्वप्रक्षालितानां वाससां परिभोगे मान्यपुपजायतेइत्येतदपिनावबुध्यन्तेतेपृथग्जनापरिच्छेद्यस्वर्गापवर्गमार्गमवगच्छन्तीतिदुःश्रद्धेयं,तथा वर्षास्वप्रक्षालितानि वस्त्राणि प्रावृत्य भिक्षाद्यर्थं विनिर्गत्सय साधोर्मेघवृष्टौ मलिनवस्त्रकम्बलसम्र्पक्कतो. ऽप्कायविराधना भवति, एते 'वर्षास्विति वर्षाकालप्रत्यासन्नोऽपिकालो वर्षा इच्युच्यत्ते. तत्सामीप्यात. भवति च तत्सामीप्यात्तच्छब्दव्यपदेशो, तथा गङ्गायां घोष इत्यत्र, ततो वर्षासु' वर्षाप्रत्यासन्नेकाले वस्त्रादीनामंप्रक्षालनदोषाःतस्मादवश्यंवर्षाकालदर्वागवासांसिप्रक्षालनीयानि। येचसम्पातिमसत्त्वोपवा. तादया दोषावरप्रक्षालने प्रागुक्तास्तऽपि सूत्रोक्त नीत्या यतनया प्रवर्त्तमानस्य न सम्भवन्तीति वेदतिव्यम । यो हि सूत्राज्ञामनुसृत्य यतनया सम्पक प्रवर्तते स यद्यपि कश्चित्प्राण्युपमईकारी तथापि नासा पापभागभवति,नापितीव्रप्रायश्चित्तभागी,सूत्रवहमानतोयतनयाप्रवर्त्तमानत्वात्.वक्ष्यतिचसूत्रम्-'अपत्ते च्चियवासेसव्वं उवहिंधुवंतिजयणाए' इति, ततोनकश्चिदोषः, नापितदावस्त्रप्रक्षालनेवकुशंचरणं, सूत्राशया प्रवर्त्तमानत्वात्, नाप्यस्थानस्थापनदोषो, लोकनामपि वर्षासु वाससामप्राक्षलेन दोषपरिज्ञानभावात् न चैतेऽनन्तरोक्ता अतिभारादयो दोषा ऋतुबद्धे काले वाससामप्रक्षालने सम्भवन्ति, तस्मान् तदा प्रक्षालन युक्तमिति स्थितम् ॥ सम्प्रति वर्षाकालदगिपि यावानुपधिरुत्कर्षतो जघन्यतश्च प्रक्षालनीयो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org