________________
मूलं-२७
२४७ नग्रहणमिति तथाबुबुदाअपिप्रचुरखरपवनसम्पर्कतझटितिविनाशमुपगच्छन्ति,प्रचुरखरपवनसम्पकाभावेचिरमप्यवतिष्ठन्ते, ततो द्वितीयादेशवादिनामपिमते यदा खरप्रचुरपवनसम्पर्कतो झटिति विनाशमैयरूर्बुदबुदास्तदापरमार्थतोमिश्रस्यापितण्डुलोदकस्याचित्तत्त्वेनसम्भावनयाग्रहणप्रसङ्गः,यदातुखरप्रचुरपवन-सम्पर्काभावेचिरकालमप्यतिष्ठन्तेबुबुदाःतदापरमार्थतोऽचित्तस्यापितण्डुलोदकस्यबुद्बुददर्शनतो मिश्रत्वशङ्कायां न ग्रहणमिति । येऽपि तृतीयादेशवादिनस्तेऽपि न परमार्थ पर्यालोचितवन्तः, तण्डुलानां चिरकालपानीयमिन्नाभिन्नत्वेनपाकस्यानियतकालत्वात,तथाहि-येचिरकालसलिलभिन्नाहस्तण्डुलान च नवीना इन्धनादि सामग्री च परिपूर्णा ते सत्वरमेव निष्पद्यन्ते, शेषास्तु मन्दं, ततस्तेषामपि मतेन कदाच्चिन्मिश्रस्याप्यचित्तत्वसम्भावनयाग्रहणप्रसङ्गः,कदाचित्पुरान-चित्तीभूतस्यापिमिश्रत्वशङ्कासम्भवादग्रहणमिति त्रयोऽप्यनादेशाः ।। सम्प्रति यः प्रवचनाविरोधी आदेशः प्रागुपदिष्टस्तं विभायिषुराहमू. (२८) जाव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो।
होइ पमाणमचित्तं बहप्पसन्नं तु नायव्वं ॥ वृ.यावत्तण्डुलोदक नबहुप्रसन्नं'नातिस्वच्छीभूतंतावन्मिश्रमवगन्तव्यम्, एषः अत्र मिश्रविचारप्रक्रमे भवत्यादेशःप्रमाणं, नशेषः, यत्तु बहुप्रसन्नम्' अतिस्वच्छीभूतंतदचित्तंज्ञातव्यं,ततोऽचित्तत्वेनतस्यग्रहणे नकश्चिदोषः॥ उक्तो मिश्रोऽप्कायः, अधुना तमेवाचित्तमाहमू. (२९) सीउण्हखारखत्ते अग्लीलोणूसअंबिलेनेहे।
वक्कंतजोणिएणं पओयणं तेणिम होइ। वृ.इयंगाथाप्रागिवव्याख्येया, नवरंपृथिवीकायस्थानेऽप्कायामिलाप-कर्त्तव्यः। इहयास्वकायपर. कायशस्त्रयोजना द्रव्यक्षेत्रकालभावपेक्षया वाऽचित्तत्वभावना साऽपि प्रागिव यथायोगमप्कायेऽपि भावनीया।तथायदा दधितैलादिसत्केषुघटेषु क्षिप्तस्यशुद्धजलादेरुपरिदध्याद्यवयवसत्कातरीजायते तदा सा यदिपरिस्थूरातइँकयापौरुष्यातत्परिणमत्ति,मध्यमभावाचेत्तर्हिद्वाभ्यांपौरुषीभ्यां स्तोकाचेत्तर्हितिसभिः पौरुषीभिरिती।। इह तेन व्युक्रान्तयोनिकेनाप्कायेनेदं प्रयोजनमित्युक्तम्, अतस्तदेव दर्शयति. मू. (३०) परिसेयपियणहत्थाइधोवणं चीरधोवणं चेव।
___ आयमन भाणधुवणं इमाइ पओयणं बहुहा॥ द. परिपेको-दृष्टवणादेरुत्थितस्योपरि पानीयेन परिषेचनं. पानं तडपनोदाय जलस्याभ्यवहरणं, 'हस्तादिधावनं करचरणप्रभृतिशरीरावयवानांकारणमुद्दिश्यप्रक्षालनं, 'चीवरधावन वस्त्रप्रक्षालनम,अस्य भिन्नविभक्ति निर्देशोनसदैव साधुनोपधिप्रक्षालनं कर्त्तव्यमितिप्रदर्शनार्थः, 'आचमन' पुरीषोत्सग्गानन्तरं शोचकरण भाणधुवणं'तिपात्रकादिभाजनप्रक्षालनम.एवमादिकम, आदि शब्दात ग्लानकार्यादिपरिग्रहः, अचित्तेनाप्कायन प्रयोजनं, बहधा' बहप्रकारं द्रष्टव्यम । इह चीवरधावनामित्युक्तं . तच्च संयतानां वर्षाकालदक् िकल्पेत न शेषकालं, शेषकाले त्वनकदोषसम्भवात्, तानेवं दोषान् दर्शयतिमू. (३१) उउबद्ध धुवण बाउस बंभविनासो अठाणठवणं च।
संपाइमवाउवहां पावन-भूओवघाओ य॥ . वृ. वर्षाकालस्य प्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले चीवरस्य धावने चरणं बकुशं भवति, उपकरणकुशत्वात, तथा 'ब्रह्मविनाशः' मैथनप्रत्याख्यानभङ्गः, प्रक्षालितवासःपरिधानभूषितशरीरो हि विरूपोऽपिरमणीयत्वनप्रतिभासमानोरमणीनांरमणयोग्योऽयमितिप्रार्थनीयोभवति, किंपुनःशरीरावयव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org