________________
मूलं-४१
इदानीं देवताद्वारम्मू. (४१/२) देवय कलिंगरुवणा पारणए खीररुहिरं च।
[भा. ३० वृ.इह कलिंगेसुजनवएसुकंचनपुरं नगरं, तत्थायरिआबहुस्सुआपहाणागमा बहुसिस्सपरिवारा,ते अन्नया सिस्साण सुत्तत्थेदाऊणसन्नाभूमिवच्चंति, तस्सयगच्छंतस्यपंथेमहतिमहालतोरुक्खो.तस्स हेट्टादेवयामहिलावंविउब्वित्ताकलुणकलुणाईरोवति,सातेणदिठ्ठा, एवं बितिअदिवसवि,तओआयरियस्स संका जाया-अहो? कीस इमा एवं रोवइ ?त्ति, ताहे ओव्वत्तिऊणपुच्छिआकिंपुन धम्मसीले रुयसि?.सा भणइ-भगवं! किं मम थेवं रोड्यव्वं ?, आयरिओ भणइ-किं कहं वा, सा भणइ-अहमयस्स कंचनपुरस्स देवया, एयंचअइरासव्वंमहाजलप्पवाहेणपलाविज्जिहितितेनरुआमित्ति, एतेयसाहणोएत्थसज्झायंति. ते अअन्नत्थ गमिस्संतित्ति अओरुआमि, आयरिएणभणिअं-कह पुन एयं जाणिज्जइ?.सा भणतिज्जो तुज्झंखमओ पारणए दद्धं लभिस्सइ. तं से रुहिरं भविस्सइत्ति,जड़ एवं होज्जा तो पत्तिएज्जह. तं च घेत्तूण सव्वसाट्टणं पाएसुथेवंथेवं दज्जाह. जत्थदसेतंसहावं जाहितितत्थणजलप्पवाहोपभवस्सइत्तिमुणिज्जह त्ति.ततो एवंतेआयरिएणपडिवन्नं, नाहेबितिअदिवसेतहेवलद्धंतहासंजायं,ततोआयरिएहिंसव्वेसिंमत्तए पत्तेअंपत्तेअंतं दिन्न तओ जहासत्तीए पलायंति, जत्थतं पंडुरं जायं तत्थ मिलिआ। एवं एगागी होज्जा॥
उक्तं देवता द्वारम. अथाचार्यद्वारमाह - मू. (४२) चरिमाए संदिट्टो ओगाहेऊण मत्तए गंठी।। इहरा कयउस्सग्गो परिच्छ आमंतिआ सगणं॥
[भा. ३१] वृ. चरमा-चतुर्थपौत्तौ तस्यां 'संदिष्टः' उक्तः यदुत-त्वयाऽमुकत्र गन्तव्यं, स चाभिग्रहिकः साधुः, ततश्चासावेवमाचार्येणोक्तःकिंकरोति-सकलमुपकरणं पत्रकपडलादिवोद्वाहयति,मात्रकंचतेनगच्छता ग्राह्यं, अतस्तस्मिन ग्रन्थिं ददाति. मा भूभयः, प्रत्युपेक्षणेयं स्यात्. एवमसावाभिग्रहिकः संयन्त्र्य तिष्ठतीति। इहर'त्तिआभिग्रहिकाभावेविकालवेलायांगमनप्रयोजनमापतितततः कृतोत्सर्गः कृतावश्यकः किं करोतीत्याह-परीक्षार्थमिति-पश्यामःकोऽत्रमद्वचनानन्तरं प्रवर्त्तते कोवानप्रवर्तते इतिस्वगणमामन्त्रयति, ते च प्रतिक्रमणानन्तरं तत्रैवान्तर्मुहर्तमात्रकालमासते, कदाचिदा-चार्याः खल्वपूर्वो चारी प्ररूपयेषुः अपूर्व चार्थपदं, तत्रस्थांश्च तानामन्त्रयन्त्यसौ-भो भिक्षवः! अमुकं मे गमनकार्यमुपस्थितं. तत्रम. (४३) गच्छेज्ज को न सव्वेऽवऽनग्गहो कारणाणि दीविंता।
अमुओ एत्थ समत्थो अनुग्गहो उभयकिड़कम्मं॥ __ वृ. कतमः साधुस्तत्र च गमनक्षमः ?, तत्राचार्यवाकश्रवणानन्तरं सर्वेऽपि साधव एवं अवन्ति-अहं गच्छाम्यहंगच्छामात्यनुग्रहाऽयमस्माकंतत्राचायवियावृत्त्यकरयोगवाहिदुर्बलादीनिकारणानि दीपयित्वा' स्वयंप्रदर्येदं भणति-अम-कात्र कार्य समर्थः क्षमः ततश्च योऽसावाचार्येणोक्तःअयं क्षमइति सभणतिअनुग्रहो मेऽयं. ततःको विधिः?, ततः स जिगमिषुः साधुराचार्यस्य चैत्यसाधुवन्दनां करोति. यदि पर्यायण लघुस्ततःशेषाणामपि चैत्यसाधूनांवन्दनांकरोति, अथवाऽसौ गन्तासधूरत्नाधिकस्ततस्तेसाधवस्तस्य चैत्यसाधुवन्दनां विदधाति. एतदर्भयकृतिकर्म-वन्दनं। ततः स गन्ता साधुः किं कनति जिगमिषुः सन?. मू. (४४) पोरिसिकरणं अहवावि अकरणं दोच्चऽपुच्छणे दोसा।
सरण सुदग साह संती अंतो बहि अन्नभावणं॥ वृ.यद्यसासूर्योद्गमवास्यतिततःप्रादाषिकासूत्रपालीकगति.अथवारात्रिशेषेयास्यतिप्रयोजनवशात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org