________________
ओघनिर्युक्तिः मूलसूत्रं
न्यूनशततमभागस्तेन न्यूनशततमभागेन लवणादिव्याप्तेन 'बिम्बानि' चर्मकाष्ठादीनि तानि लवणेन न्यूनशततमभागस्पृष्टेन ‘तद्भाव' लवणभावं परिणमन्ति अवलाकरादिषु यथा, एतदुक्तं भवति-काष्ठादिबिम्बस्य शततमो यो विभागोऽसावपि न्यूनः स एवंविधो लवणाकरादिषु यदि स्पर्श प्रान्पोति ततस्तत्काष्ठं सर्वं लवणरूपं भवति, तस्मात्स्तोकाऽपि कुशीलसंसर्गिर्बहुमपि साधुसङ्घातं दूषयति यस्मात्तस्माद्वर्जयेत् कुशीलसंसर्गमिति । तथा, - मू. (१९२९)
२३२
मू. (१९३०)
जीव अणाइनिहो तब्भावणभाविओ य संसारे । खिप्पं सो भाविज्जइ मेलणदोसानुभावेणं ॥
जह नाम महुरसलिलं सागरसलिलं कमेण संपत्तं । पावइ लोणियभावं मेलणदोसानुभावेणं ॥ एवं खु सीलमंतो असीलमतेहि मेलिओ संतो। पावs गुणपरिहाणी मेलणदोसानुभावेणं ॥
मू. (१९३१)
वृ. सुगमाः ॥ यस्मादेवं तस्मात, मू. (१९३२)
नाणस्स दंसणस य चरणस्स य जत्थ होइ उवघातो । : autosवज्जभीरू अनाययणवज्जओ खिप्पं ॥
मू. (१९३३)
वृ. ज्ञानस्य दर्शनस्य चारित्रस्य च 'यत्र' अनायतने भवत्युपघातस्तद्वर्जयेदवद्यभीरुः- साधुः किं विशिष्टः ? - अनायतनं वर्जयतीति अनायतनवर्जकः, स एवंविधः क्षिप्रमनायतनमुपघात इति मत्वा वर्जयेदिति । जत् साहम्मिया बहवे, भिन्नचित्ता अनारिया । मूलगुणपडिसेवी, अनायतणं तं वियानाहि ॥ जत् साहम्मिया बहवे, भिन्नचित्ता अनारिया । उत्तरगुणपडिसेवी, अनायतनं तं वियानाहि ।। जत् साहम्मिया बहवे, भिन्नचित्ता अनारिया । लिंगवेसपडिच्छन्ना, अनायतणं तं वियानाहि ॥
मू. (१९३४)
मू. (१९३५)
वृ. सुगमा, नवरं मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति तदनायतनमिति । सुगमा, नवरम - उत्तरगुणाः “पिंण्डस्स जा विसोही” इत्यादि, तत्प्रतिसेविनो ये । सुगमा, नवरं लिङ्गवेषमात्रेण प्रतिच्छन्ना बाह्यतोऽभ्यन्तरतः पुनर्मूलगुणप्रतिसेविन उत्तरगुणप्रतिसेविनश्च ते यत्र तदनायतनमिति । उक्तं लोकोत्तर- भावानायतनं, तत्प्रतिपादनाच्च्चोक्तमनायतनस्वरूपम् - आययपि य दुविहं दव्वे भावे य होड़ नायव्वं । दव्वंमि जिनघराई भावंमि य होइ तिविहं तु ॥ जत् साहम्मिया बहवे, सीलमंता बहुस्सुया । चरित्तायारसंपन्ना, आययणं तं वियाणाहि ॥
मू. (१९३६)
मू. (११३७)
वृ. आयतनमपि द्विविधं द्रव्यविषये भावविषये च भवति, तत्र द्रव्ये जिनगृहादि भावे भवति त्रिविधं ज्ञानदर्शनचारित्ररूपमायतनमिति । ' जत्थे'त्यादि सुगमा ।
मू. (१९३८)
सुंदरजनसंसग्गी सीलदरिद्दपि कुणइ सीलड्डुं । जह मेरुगिरीजायं तपि कणगत्तणमुवेइ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org