________________
मूलं- १९२०
मू. (१९२०)
मू. (११२१ )
मू. (१९२२)
मू. (११२३)
मू. (११२५)
जे अन्ने एवमादी लोगंभि दुगुंछिया गरहिया य । समणाण व समणीण व न कप्पई तारिसे वासो ॥ अह लोउत्तरियं पुण अनायतनं भावतो मुणेयव्वं । जे संजमजोगाणं करेंति हानिं समत्थावि ॥ अंबस्स य निंबस्स य दुण्हंपि समागयाई मूलाई । संसग्गी विनट्टो अंबो निबत्तणं पत्तो ॥ सुचिरंपि अच्छमाणो नलथंबो उच्छुवाडमज्झमि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ? ।। मू. (११२६) सुचिरंपि अच्छमाणो वेरुलिओ कायमनियओमीसे । न उवेइ कायभावं पाहन्नगुणेण नियएण ॥ भावुगअभावुगाणि य लोए दुविहाई हुंति दव्वाई । वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेणं ॥ ऊण सयभागेणं बिंबाई परिणमंति तब्भावं । . लणाराइसु जहा वज्नेह कुसीलसंसग्गीं ॥
मू. (११२७)
मू. (१९२८)
वृ.वर्जयित्वाऽनायतनमायतनस्य गवेषणं 'सदा' सर्वकालं कुर्यात्, तत्पुनरनायतनं द्रव्यतो भावतश्च ज्ञेयम् । तत्र द्रव्यानायतनं प्रतिपादयन्नाह - 'द्रव्ये' द्रव्यविषयमनायतनं रुद्रादीनां गृहम् । इदानीं भावतोऽनायतनमुच्यते, तत्र भावतो द्विविधमेव लौकिकं लोकोत्तरं च, तत्रापि लौकिकमनायतनमिदं वर्त्तते'खरिए' त्ति द्रव्यक्षरिका यत्रास्ते यदनायतनं, तथा तिर्यग्योनयश्च यत्र तदप्यनायतनं, तालायरा - चारणास्ते यत्र तदनायतनं, श्रमणाः- शाक्यादयस्ते यत्र, तथा ब्राह्मणा यत्र तदनायतनं, श्मशानं चानायतनं, तथा वागुरिका-व्याधा गुल्मिका - गोत्तिपाला हरिएसा पुलिन्दा मत्स्यबन्धाश्र यत्र तदनायतनमिति एतेषु चानायतनेषु क्षणमपि न गन्तव्यम्, तथा चाह-क्षणमपि न 'क्षमं' योग्यमनायतनं गन्तुं, तथा सेवना चानायतनस्य सुविहितानां कर्तुं 'न क्षमं' न युक्तं यतोऽयं दोषो भवति- 'जंगंधं होइ वर्ण तंगंध मारुओ वाति त्ति सुगमम् । येऽन्ये एवमादयो लोके जुगुप्सिता गर्हिताद्व्यद्यक्षरिकाद्यनायतनविशेषास्तत्र श्रमणानां श्रमणनां वा न कल्पते तादृशे वास इति । उक्तं लौकिकं भावनायतनम्, इदानीं लोकोत्तरं भावानायतनं प्रतिपादयन्नाह - अथ लोकोत्तरं पुनरनायतनं भावत इदं ज्ञातव्यं, ये प्रव्रजिताः संयमयोगानां कुर्वन्ति हानिं समर्था अपि सन्तस्तल्लोकोत्तरमनायतनम्। तैत्रैवंविधैः संसगीं न कर्त्तव्या, यत आह- 'अंबे' त्यादि सुगमा । पर आह- 'सुइर' मित्यादि सुगमा । तथा पर एवाह- 'सुइर' मित्यादि सुगमा । आचार्य आह- द्रव्याणि द्विविधानि भवन्ति-भावुकानि अभावुकानि च तत्राम्रवृक्षो भावुको वर्त्तते नलस्तम्बश्राभावुकः, नतथाभावुकमङ्गीकृत्यैतद् द्रष्टव्यमिति, यानि पुनर्भावुकानि द्रव्याणि तेषां न्यूनो यः शततमो भागः स यदि लवणादिना व्याप्यते ततस्तद्द्रव्यं चर्मादि लवणभावेन परिणमति । एतदेवाह न्यूनवासी शततमभागश्र
I
खरिया तिरिक्खजोणी तालयर समण माहण सुसाणे । वरिय वाह गुम्मिय हरिएस पुलिंद मच्छंधा ॥ खणमवि न खमं गंतुं अनायतनसेवणा सुविहियाणं । गंध होइ वर्ण तंगंध मारुओ वाइ ॥
मू. (११२४)
Jain Education International
२३१
For Private & Personal Use Only
www.jainelibrary.org