________________
२२०
आधनियुक्तिः मूलसूत्रं तिन्नि व पंच व सत्त व कयलीगब्भोवमा मसिणा ।। मू. (१०५१) गेम्हासु तिन्नि पडला चउरो हेमंत पंच वासास।
उक्कोसगा उ एए एत्तो पुण मज्झिम वुच्छं। मू. (१०५२) गिम्हासुहंति चउरोपंच य हेमति छच्च वासासु।
एए खलु मज्झिमया एत्तो उजहन्नओवुच्छं। मू. (१०५३) गिम्हासुपंच पडला छप्पुण हेमंति सत्त वासासु।
त्तिविहंभि कालछेए पायावरणा भवे पडला॥ वृ. यः पटलैस्त्रिभिरेकीकृतैः सद्भिः सविता न दृश्यते तिरोहितः सन, पञ्चभिः सप्तमिर्वा पटलैरेकीकृतैः सविता नोपलभ्यत इति, किमुक्तं भवति ?-रखैः संबन्धिनो रश्मयो नोपलभ्यन्ते तादृशानि पटलानि भवन्ति, किंविशिष्टानि ?-कदलीग पमानि क्षौमाणि श्लक्ष्णानि मसृणानि घनानि चति. तत्र यदक्तं त्रीणि पटलानि पश्च सप्त वा पटलानि भवतीत्येतदेव कालभेदन विशेषेण दर्शयन्नाह- ग्रीष्मे' उष्णकाले त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येवदेव कालभेदेन विशेषेण दर्शयन्नाह-ग्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि यानि दृढानि मसृणानि च भवन्ति उत्कृष्टानीत्यर्थः, हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते घनानि मसणानि च भवन्ति, स ह्यत्यन्तस्निग्धकालो यत उत्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत उद्धर्व मध्यमानि न शोभनानि नाप्यशोभनानि वक्ष्ये इति। ग्रीष्मे' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते, तानि मनाग जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि, वर्षासुप्रषड़ एतानि 'मध्यमानि न प्रधानानि नाप्यप्रधनानि, तत्र ग्रीष्मो रक्षः कालः हेमन्तो मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊद्धर्व जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षड् पुनःहेमन्ते जघन्यानि जीर्णप्रयाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्तेजीर्णप्रायाणि, एवमुक्तेन प्रकारेण त्रिविधेऽपि 'कालच्छेदे' कालपर्यन्ते अन्यानि चान्यानि च 'पात्रावरणानि स्थगनानि पटलानि भवन्ति ।
इदानीमेषामेव प्रमाणप्रतिपादनायाहमू. (१०५४) अड्डाइज्जा इत्था दीहा छत्तीस अंगुले रुद्दा।
बितियं पडिग्गहाओ ससरीराओ य निप्फन्नं ॥ वृ. अतृतीयहस्तदीर्घाणि भवन्ति, षटत्रिशंदङ्गुलानि विस्तीर्णानि भवन्ति. द्वितीयमेषां प्रमाणं पतद्ग्रहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति. एतदुक्तं भवति-भिक्षाऽटनकाले स्कन्धः पात्रकं चाच्छाद्यते यावता तत्प्रमाण पटलानामिति । इदानी किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाहमू. (१०५५) पुप्फफलोदयरयरेणुसउणपरिहारपायरक्खट्टा।
लिंगस्स य संवरणे वेदोदयरक्खणे पडला॥ वृ. अस्थगित पात्रक पुष्पं निपतति तत्संरक्षणार्थं पटलानि गृह्यन्त तथा फलपातरक्षणार्थमुदकपातसंरक्षणार्थं च पटलग्रहणं तथा रजः-सचित्तपृथिवीकायस्तत्संपातरक्षणार्थं च, रेणुः धूलिस्तत्संपातरक्षणार्थ. शकुनपरिहारः-शकुनपुरीषतत कदाचिदाकाशानिपतति तत्पातसंरक्षणार्थं. लिङ्गसंवरणार्थे लिङ्गस्थगनं च तैर्भवति, तथा पुरषवेदोदये सति तस्यैव स्तब्धता भवति तस्सरक्षणं स्थगनं तदर्थं च पटलानि भवन्तिति इदानी रजस्त्राणप्रमाणप्रतिपादनायाह
मू. (१०५६) मानं तु रयत्ताणे भाणपमाणेण होइ निप्फन्ने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org