________________
मूलं.३०
करोति?, आह-'अभीरूय' अभीरुश्चन भीरुरभीरुः, सतत्र स्वयं करोति नियुज्यते वा, चशब्दो वस्त्रान्तरितादिप्रयत्नप्रदर्शनार्थः, अगृहीतेषु कुलेषुअशिवेनेह भक्तं ग्राह्य, तदभावे दृष्टिं दृष्टिसंपातपरिहारः।आहचतुर्वर्जनत्युक्तं तत्र भङ्गका अपिगृह्यन्त इति । जोऽवितं उव्वत्तेइ वा परियत्तड़ वा सो हत्थस्स अंतरे वत्थं दाऊण ताहे उव्वतंति वा परियत्तेइवा। उव्वत्तेऊण हत्थे मट्टिआए धोवइ.जोय बीहिज्जा सो तत्थायरिएण न भणियव्वो जहा अज्जो तुम वसाहित्ति । जो धम्मसद्धिओ साह सो अप्पणा चेव भणड-अहं वसामि। प्रतिबन्धस्थाने सति कर्त्तव्यान्तरप्रदर्शनायाह.. मू. (३१) पुव्वाभिग्गहवुड्डी विवेग संभोइएसु निक्खिवणं।
तेऽविअपडिबंधठिआ इयरेसु बला सगारदुगं॥ [भा. २०] वृ.पूर्वमिति-शिवकालेयेऽभिग्रहाः-तपःप्रभृतयस्तेषांवृद्धि:कार्या,चतुर्थाभिग्रहःषष्ठंकरोति.मृतेतस्मिन् को विधिरित्याह-'विवेग' विवेचनं विवेकः. 'विचिर पृथग्भावे' परित्याग इतियावत, कस्यासाविति. तदुपकरणस्य. अमृते तस्मिन गमनावसरे च प्राप्त किं कर्त्तव्यमित्याह-संभोइएस निक्खिवणं' अशेषसमानसामाचारिकष विमुच्य गम्यते, ते तत्राशिवे कथं स्थिता इत्याह- तेऽवि अपडिबंधठिआ' न तेषां गमनावसरः कुतश्चित्प्रतिबन्धात्. तदभावे किं कर्त्तव्यमित्याह 'इतरेसुत्ति असम्भोगिकेष्वित्यर्थः, तदभावे देवकुलिकेषु. अनिच्छत्सु बलात्कारेण, तदभावे कुत इत्याह-'सगारदअं' सह अगारेण वर्त्तत इति सागारो गृहस्थ इत्यर्थः, तयोर्द्धय,तावेवद्वावित्यर्थः। कौपुनस्ताविति?-व्रत्यव्रतीवासम्यग्दृष्टी, तदभावेशय्यातरः, यथाभद्रकमिथ्यादृष्टिः॥सोयगिलाणो यदि अत्थिअन्ना वसही तहिं ठविज्जइ, असईए अताए चेव वसहीए एगपासे चिलिमिली किज्जइ, बारंदुहा किज्जइ, जेनगिलाणोनिक्खमति वा पक्सिति वातेनअन्ने साहुणो ननिग्गच्छंति,पडिआरगवज्जं,तावयतहिंअच्छंतिजावसत्थोनलब्भइतावजोगबुढिकरेंति,जोनमोक्कारं करितआ सो पोरिसिं करेति, एवं वझंति, जइपउणो सोसाह जो गहिओ ताहे वञ्चति. अह कालं करेइ ताहे जं तस्स उवगरणं तं सा छड्डिज्जइ, ते छड्डित्ता ताहे वनंति, अह सो न चेव मुत्तो ताहे अन्नेसिं संभोइआणं सकज्जपडिबंधट्टिआणंमूलेनिक्खिप्पइ,जाहेसंभोइआनहोज्जाताहेअन्नसंभोइयाणं,जाहेतेऽविनहोज्जा ताहेपासत्थोसन्नकुसीलाईणं,तेसिंबलाविओवेडिज्जड़,तेसिंदेवकुलाणिभुज्जति.सारूविअसिद्धपुत्ताणं, तेसिं असति सावगाणं उवणिक्खिप्पति, पच्छा सेज्जायरेसुआहाभांगेसुवा एवं ठविज्जइ, ताहे वञ्चति॥
यदि पुनरसौ मुच्यमान आक्रोशति ततः किं कर्त्तव्यमित्याह . मू. (३२) कूयंते अब्भत्थण समत्थभिक्खुस्स निच्छ तद्दिवसं। जइविंदघाइभेओ तिदवेगो जाव लाउवमा॥ .
भा. २१] वृ. 'कूज अव्यक्ते शब्दे' कूजयति-अव्यक्तशब्दं कुर्वाणे किं कार्यमित्याह-'अब्भत्थण समत्थभिक्खुस्स' समर्थः-शक्तोऽभ्यर्थ्यत,त्वंतिष्ठयावद्वयंनिर्गच्छामइति, निर्गतषुवक्तव्यम-इच्छतुभवान अहमपि गच्छामि, यदीच्छति क्षिप्रं निर्गमः। अथासौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह-'अनिच्छ तदिवसं' अनिच्छति तस्मिंस्तस्य साधोर्गमनं तद्दिवसं स्थित्वा छिद्रं लब्ध्वा नंष्टव्यं, तैश्च किं संहतैर्गन्तव्य. माहोश्चिदन्यथत्याह- जइ विंदघाइभेओ तिदएगो जाव' यद्यसौ वृन्द-घातिनी ततो द्विधा भेदः, तथाऽपिन तिष्ठति त्रिधा, त्रयस्त्रयो द्वौ द्वौ एकैको यावत्तथा न घातयति । कः पुनरत्र दृष्टान्त इत्याह-'जहा अलाउवमा' अलातम-उल्मुकमुपमानं-दृष्टान्तस्तेनोपमा, यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्तेनान्यथति,तदर्थंभेदः, एवमशिवादकाकीभवति। यदिसो कूवतिताहेएकोभन्नति-जो (जइ) समत्थो 126121
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org