________________
मलं-८३८
___१८५
मू. १८३८) होजन व हाज्ज लंभो फासुगआहारउवहिमाईणं।
लंभो य निज्जराए नियमन अओ उ कायव्वं ॥ वयावच्चे अब्भुट्टियस्स साए काउकामस्स।
लाभो चेव तवस्सिस्स होइ अद्दीनमनसस्स॥ वृ. वैयावृत्त्यं नियतं कुरुत, केषाम ?-उत्तमगुणान धारयतां साधूनां कुरत। शेषं सुगमम । किन'प्रतिभनस्य' उन्निष्कान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया नतु वैयावृत्त्यचितं-बद्धं शुभोदयं नश्यति कर्म । किञ्च लाभेन' प्राप्त्या घृतादः 'योजयन्' घृतादिलाभेन योजयन्। कान् ?-यतीन् लाभान्तरायं कर्म हन्ति। तथा पादप्रक्षालनादिना कुर्वन् समाधिं सर्वसमाधि' मनसः स्वस्थतां वाचो माधुर्यादिकं कायस्य निरुपद्रवताम. एवं कुर्वस्त्रिरूपमपि सर्वसमाधिं लभते । सुगमा, नवरं 'पडितप्पह'त्ति वैयावृत्त्यं कुरुत । किश्व-भवेद्वा न वा लाभः. केषां ?-प्रासुकाना माहारोपध्यादीनां तथापि तस्य वैयावृत्त्यार्थमभ्युद्यतस्य साधार्विशुद्धपरिणामस्य लाभ एव निजरायाः अवश्यं. अलाभेऽपि सति निर्जरा भवति, यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्त्यम्॥
सुगमा, नवरं वैयावृत्त्ये अभ्युत्थितस्य' उद्यतस्य श्रद्धया कर्तुकामस्य लाभ एव ।। मू. (८४०) एसा गहणेसणविही कहिया भे धीरपुरिसपन्नत्ता।
घासेसणंपि इत्तो वुच्छं अप्पक्खरमहत्थं ॥ वृ. सुगमा । उक्ता ग्रहणैषणा, अधुना ग्रासैषणोच्यते, तथा चाहमू. (८४१) दव्वे भावे घासेसणा उ दव्वंमि मच्छआहारणं ।
गलमंसुंडगभक्खण गलस्स पुच्छेण घट्टणया॥ वृ.सा च ग्रासैषणा द्विविधा-द्रव्यतो बावतश्च, तंत्र द्रव्यमङ्गीकृत्याह-द्रव्यतो मत्स्योदाहरणं, तंजहाएगो किर मच्छबन्धो गले ममपिंडं दाऊण दहे छुहइ, तं च एगो मच्छो जाणइ, जहा एस गलोत्ति, सो परिपेरंतेणं मंसं खाइऊण ताहे
पराहुत्तो छप्पाए गलमाहणइ, मच्छबंधो जाणइ-एस गहिओत्ति, एवं तेणं सव्वं खझ्यं मंसं, तो सो मच्छबंधोखइएणमंसेणअद्धिईए लद्धो अच्छइ. एत्थयआहरणं दुविहं चरिअंकप्पिअंच, तंएयं मच्छबंद
ओयमणसंकप्पं ज्ञायंतं दंद्रु मच्छो भणड-अहं पमत्तो चरन्तो गहिओ बलागाए. ताहे सा खिवित्ता पच्छा गिलइ, ताहे अहं को तीसे मुहे पडामि, एवं बितिअंतइयं च उच्चलिओताहे मुक्को, अन्नया समुद्दे अहं गओ तत्थमच्छबंधावलयामुहाणिकरतिकडएहि, ताहेसमुद्दवेलापाणिएणंसहअहंतत्थवंकीकेकडेपविट्ठो, ताहे तस्सकडगस्त अनुसारेण अतिगओ.एवं तिन्निवारा वलयामुहाओमक्को, जालाओ एकवीसंवारापडिओ. किह पुन?, आहे जालं छूटं भवति ताहे अहं भूमी घेत्तूण अच्छामि, तहा एक्कंमि छिन्नोदए दहे ठिआ, अम्हहिं कहविन नायं जहा इमो दही सुक्किंहिइ. ताहे सो दहो सुक्को, मच्छाणंपिथले गईणत्थि,ते सव्वे सुक्ततेपाणिए मया, कइवि जीवंति, तत्थ कोइ मच्छबंधो आगओ, सो हत्थेण गहाय सूलाए पोएति, ताहे मए नायं, अहंपि अचिरा विझीहामि. जाव न विज्झामि ताव उपायं चिंतेमि. ताहे तेसिं मच्छाणं अंतरालं सृलं डसिडं मुहेण ठिओ. सो जाणइ-एते सव्वे पोइयल्लया, ततो सो गंतूण अन्नहिं दहे धावइ. तत्थ अहं मच्छुव्वत्तं करितो चेवुक्तीमोपाणिएपविठ्ठो. तंण्यारिसंममसत्तं.तहविइच्छासिगलेणधेत्तं? तेनिल्लज्जत्तूंणति॥अम्मेवार्थ गाथाभिरुपसंहरन्नाह- 'गलमसुंङग'गलामांसपिंडभक्खणं, शेषं सुगमं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org