________________
१८४
आघनियुक्तिः मूलसूत्र
तत्र यदि ते गृह्यति ततो निर्जरा, अथ न गृह्यति तथाऽपि विशुद्धपरिणामस्य निर्जवेति । एतदेवाहइच्छिज्ज न इच्छज्ज व तहविय पयओ निमंत साहू । परिणामविसुद्धीए अ निज्जरा हो अगहिएवि ॥
मू. (८२७)
वृ. इच्छेत् कश्चित्साधुर्नेच्छेद्वा तथापि प्रयत्नेन - सद्भावेन निमन्त्रयेत्साधून, एवं सद्भावेन निमन्त्रयमाणस्य परिणाम विशुद्धया' चित्तनैर्मल्यान्निर्जरा भवति कर्मक्षयलक्षणाऽ गृहीतेऽपि भक्ते । अथावज्ञया निमन्त्रयति ततोऽयं दोषः
मू. (८२८)
मू. (८२९)
मू. (८३०)
मू. (८३१)
मू. (८३२)
मू. (८३३)
वृ. सुगमा ॥ यदा पुनरादरेम निमन्त्रयते तदायं महान् गुणः-सुगमा || अत्राह परः अथ कः पुनरयं नियमः ? यदेकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सति सर्व एवं संपूजिता भवन्ति, न चैकस्मिन् संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति । आचार्य आहा - ज्ञानं दर्शनं च तपस्तथा संयमच एते साधुगुणा वर्त्तन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तेषां यतश्चैवमत एकस्मिन साधौ हीलिते- अपमानिते सर्वेषु वा साधुषु हीलितेषु 'ते' ज्ञानादयो गुणा ‘हीलिताः' अपमानिता भवन्ति ॥ एवमेकस्मिन पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्त पानादि 'बहुनिवेस' बह्वायमित्यर्थः निर्जराहेतुरिति, तस्मादेवं ज्ञात्वा पूजयेत्साधून मतिमानिति, यतश्रेवमत एवमेव कर्त्तव्यम् । एतदेवाह 'तम्हे 'त्यादि, सुगमा ।।
मू. (८३४)
वेयावच्चं निययं करेह उत्तरगुणे धरिताणं ।
सव्वं किल पडिवाई वेयावच्चं अपडिवाई |
मू. (८३५)
मू. (८३६)
मू. (८३७)
भरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साहू । एक्वंमि हीलियंमी सव्वे ते हीलिया हुंति ॥ भरहेरवयविदेहे पन्नरसवि कम्भभूमिगा साहू । एक्कमि पूइयंमी सव्वे ते पूइया हुति ॥
अह को पुणा नियमो एक्कमिवि हीलियमि ते सव्वं । होंति अवमानिया पूड़ए य संपूड़या सव्वे । 11 नाणं दसणं वा तवो य तह संजमो य साहुगुणा । एक्के सव्वेसुवि हीलिएसु ते हीलिया हुति ॥ एमेव पूइयंमिवि एक्वंमिवि पूइया जइगुणा उ ।
थोवं बहूनिवेस इइ नच्चा पूयए मइमं ॥ हा जड़ इस गुण एवं मिवि पूइयंमि ते सव्वे । भत्तं वा पानं वा सव्वपयत्तेणं दायव्वं ॥
Jain Education International
,
पडिभग्गस्स भयस्स व नासइ चरण सुर्य अगुणणाए । नहु वेयावच्चचिअं सुहोदयं नासए कम्मं ॥ लाभेण जोजयंतो जडणो लाभंतराइयं हणइ । कुमाणो य समाहिं सव्वसमाहिं लहइ साहू ॥ भरहो बाहुबलीवि य दसारकुलनंदनो य वसुदेवो । यावच्चाहरणा तम्हा पंडितप्पह जईणं ॥
For Private & Personal Use Only
www.jainelibrary.org