________________
मूलं- ७५४
मू. (७५४)
नीयदुवा रुग्धा डणकवाडठिय देह दारमाइने ! इक्तिरपत्थियलिंद गहणं पत्तस्सऽपडिलेहा ॥
१७१
वृ. 'नीयदुवार' गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्त्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथोद्घाटकपाट-अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्याति, तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति न गृह्यते, आकीर्णं चान्यपुरुषैर्गमागमं कुर्वद्भिः तथा इहुर-मन्त्र्याः संबन्धि तेन तिरोहिते पत्थिका-बृहती पिट्टिका तया वा पिहिते द्वारे अलिन्दं कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्तस्य' गृहस्थस्य गृह्यते ऽस्मिन्निति ग्रहणं, यस्मात्प्रदेशाद्भण्डकं गृह्याति तं प्रदेशं प्राप्तस्य 'अपडिलेह' त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषैरतो न गृह्यते, यद्येभिरनन्तरोदितैर्देर्षिभवद्भिर्न ग्रहणं ततो ग्रहणप्रदेशं प्राप्तस्य प्रत्युपेक्षणा कर्त्तव्या श्रोत्रादिभिरुपयोगं करोति यदि श्रोत्राद्युपयोगेन शुद्धा तो ग्रहीष्यति. अथ न शुद्धा श्रोत्राद्युपयोगेन ततो न ग्रहीष्यति । इदानीं भाष्यकारः प्रतिपदमेनामेव गाथां व्याख्यानयति, तत्र कथं जिनकल्पिकादयो गृह्यन्ति कथं वा स्थविरा: ? इत्येतत्पदर्शयन्नाहनियमादिगाही निमाई गच्छनिग्गया होंति ।
मू. (७५५)
थेरावि दिट्टगाही अदिट्टि करेंति उवओगं ॥
[भा. २५१] वृ. " नियमात् ' अवश्यन्तयैव दृष्टग्राहिणः जिना - जिनकल्पिकादयो 'गच्छनिर्गताः' परित्यक्त गच्छा भवन्ति, ‘स्थविराः' स्थविरकलल्पिका अपि 'दृष्टग्राहिण एव' अतिरोहितद्वार एव गृहे गृह्यन्ति, किमेव नियमः ?, नेत्याह- ‘अदृष्टे’ तिरोहिते गृहद्वारे कपाटादिना उपयोगं श्रोत्रादिभिरिन्द्रियैर्दत्त्वा ततः परिशुद्धे गृह्यन्ति । इदानीं ‘नीयदुवारकवाडे' त्ति व्याख्यानयन्नाह
मू. (७५६)
नीयदुवारुवओगे उड्डाह अवाउडा पदोसो य ।
म अ संका एमेव कवाडउग्धाडे ॥
[भा. २५२] वृ. नीचद्वारे गृहे न ग्राह्य यतस्तत्र नीचद्वारे निप्कुटनं कृत्वोपयोगनिरीक्षणं कुर्वत उक्ताहः पश्चाद्भागदर्शने पेलादिदर्शने सति कदाचित्तत्राप्रावृताः स्त्रियस्तिष्ठति ततश्च निरूपयतः प्रद्वेषमुपरि कुर्वन्ति, तथा ह्यते चौरादिना नष्टे - स्वयमेवदृश्यमाने क्वचिद्वस्तुनि शङ्कोपजायते गृहस्थानां जहा ते पव्वइयएणं निऊडिऊण निरूइअं आसी जदि तेन न हियं भवे ?, 'एवमेव' एत एव दोषाः पिहितकपाटे निरर्गलमुदघाटयतोऽप्रावृतिकादयः ॥ मू. (७५७)
देहनसरीरेण व दारं पहिअं जनाउलं वाचि । इडुरपत्थियलिदेण वावि पिहियं तहिं वावि ॥
[भा. २५३ ] वृ. दातुर्देहन द्वारं पिहितं स्थूलत्वाद्देहस्य अन्यस्य वा पार्श्वस्थस्य शरीरेण पिहितं । द्वारम् । आकीर्णं व्याख्यानयति जना कुलं वा द्वारं निर्गच्छता प्रविशता वा लोकेन, तथा 'इडरेण' मंत्री संबन्धिना 'पत्थिकया' बृहत्पिट्टिकया 'अलिन्देन ' कुण्डकेन वा स्थगितं द्वारं भवेत् 'तहिं वावि' त्ति तत्र वा इड्डुरादौ स्थगितं तत्तद्रव्यं भवत्ततश्च न गृह्यते ॥ मू. (७५८)
Jain Education International
एतहऽदीसमाणे अग्गहणं अह व कुज्न उवओगं । सोतेण चक्खुणा घाणओ य जीहाए फासेणं ॥
[भा. २५४]
वृ. ‘एभिः’ अनन्तरोदितैः ‘अदृश्यमान्' अचक्षुर्दर्शन सत्यग्रहणं भवति, अथवाऽदृश्यमानेऽप्युपयोगं कुर्यात, कैरित्याह-श्रोत्रेण चक्षुषा घ्राणेन जिह्यया स्पर्शेन चेति ॥ कथं श्रोत्राद्युपयोगं करोति ?
For Private & Personal Use Only
www.jainelibrary.org