________________
१७२
ओघनियुक्तिः मूलसूत्रं मू. (७५९) इत्थं मत्तं च धुवे सद्दो उदकस्स अहव मत्तस्स।
गंधे व कुलिंगाई तत्थेव रसो फरिसबिंदू॥ - वृ. हस्तं मात्रं कुण्डलिकादि सा गृहस्था प्रक्षालयेत्ततथोदकस्य झलझलाशब्दो भवति. अथवा मात्रकस्य कुण्डलिकादेः प्रक्षाल्यमानस्य खसखसाशब्दो भवति, तथा घ्राणेनोपयोगं करोति, कदाचित्कुलिङ्गः-त्रीन्द्रियादिमर्दितो भवेदागच्छन्त्या, एतश्च गन्धेन जानाति अशोभनेन. ततश्च न गृह्याति, यत्र गन्धस्तत्र रसोऽपीति, तथा स्पर्शेन चोपयोगं ददाति, कदाचिदुदकबिन्दुर्लगति शीतलः, चक्षुषा तूपयोगं ददाति गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य वा हस्तस्य वा, मा भूदुदकसंस्पृष्टं स्यात्। मू (७६०) सो होइ दिट्ठगाही जो एते मुंजई पदे सव्वे।
निस्संकिय निग्गमनं आसंकपयंभि संचिक्खे॥ [भा. २५६] वृ. सं एवंविधो दृष्टग्राही भवति य एतानि पदानि स्थानान्तराणि पूर्वोक्तानि प्रयुङ्क्ते उपयोगपूर्वक सर्वाणि. निःशङ्गितमेव बवति यदतानेन गृहस्थेन पुरःकर्मादि कृतं तत्र वारयित्वा निर्गच्छति, अथाशङ्कितं भवति किमनेन कृतं पुरः कर्मादि नवेतीत्थमाराशङ्कायां निरूपयति प्राप्तां सतीगृहस्थाम्। उक्तं ग्रहणद्वारम्मू. (७६१) आगमनदायगस्सा हेट्टा उवरिं च होइ जह पुब्।ि
संजमआयविराधन दिटुंतो होइ वच्छेण॥ वृ. भिक्षां गृहीत्वा साध्वभिमुखमागच्छन्त्या अधस्तादुपरि च निरूपणीयमागमनं यथा पूर्व गमने संयमात्मविराधने निरूपिते एवमत्रापि संयमात्मविराधने निरूपणीये । उक्त मागमनद्वारं, ‘पत्ते'त्ति द्वारप्रतिपादनायाह-'दिटुंतो होइ वत्थंमि' अत्र प्राप्तायां भिक्षायां दान्यां वत्सकेन दृष्टान्तो वेदितव्यः। जहा एगस्सवाणियस्सवच्छओ तद्दिवसंतस्स संखडी न कोई तस्सभत्तपानियं देइ, मज्झण्हे वच्छएण रडियं, सुलाए से अलंकियविभूसियाए दिन्नं भत्तपाणं, जहा तस्स वच्छस्स चारीए दिट्ठी न महिलाए, एवं साहुणावि कायव्वं । अहवा. मू. (७६२) पत्तस्स उ पडिलेहा इत्थे मत्ते तहेव दव्वे य।
उदउल्ले ससिणिद्धे संसत्ते चेव परियत्ते॥ वृ. प्राप्तस्य गृहस्थस्य प्रत्युपेक्षणा कार्या हस्ते, किमयं हस्तोऽस्य उदकाद्याों न वेति, तथा मात्रं चकण्डलिकादि गृहस्थसत्कं निरूपयति यत्र गृहस्था भिक्षामादाय निर्गता. द्रव्यं च-मण्डकादि निरूपयति संसक्तं न वेति। एवं पत्तद्दारं निजुत्तिकारण वक्खाणियं, इदानीं नियुक्ति कार एव परिवत्तेत्तिद्वारंव्याख्यानयन्नाह- परिवर्तिते' अधोमुखे कृते सतिगृहस्थेन मात्रके कुण्डिकादौ यद्युकार्द दृश्यते सस्निग्धं वोदकेनैव संसक्तं च-त्रसयुक्तं ततस्तस्मिन्नेवंविधे मात्रके परिवृत्ते सति दृष्ट्वा न गृह्यते। मू. (७६३) तिरिय उड्डमहेवि य भायणपडिलेहणं तु कायव्वं ।
. इत्थं मत्त दव्वं तिन्नि उ पत्तस्स पडिलेहा ॥ वृ. गृहस्थभाजनस्या आगच्छत एव तिर्यक्-पार्श्वतो भाजनस्य ऊर्द्ध कर्णकषु भाजनस्य अधो-बुघ्ने प्रत्युपेक्षणा कर्त्तव्या, तथा प्राप्तस्य आसन्नीभूतस्य गृहस्थस्य हस्तंमात्र द्रव्यं त्रीण्यप्यतानि गृहस्थसत्कानि प्रत्युपेक्षेयत-निरूपयेत ? किम ?.. मू. (७६४) मास सिणिद्धो दउल्ले तसाउलं गिण्ह एगतर दटुं । परियत्तियं चमत्तं ससणिद्धइंसुपडिलेहाण ॥
[भा. २५७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org