________________
૬૬
ओघनियुक्तिः मूलसूत्र
नाले पियह पानीयं, एस निक्कारणो दहो ।
वृ. सुगमाः, नवरं, 'पडियरिए' निरूविए || नवरं 'वियरइ" ददाति 'तेषां वानराणां 'प्रचार' अटनमुत्सङ्कलयति ॥ एवं तावद्रव्यग्रहणैषणा, भावग्रहणैषणा एभिर्द्वारैरनुगन्तव्या
मू. ( ७२९)
ठाणे य दायए चेव, गमने गहणागमे । पत्ते परियत्ते पाडिए य गुरुयं तिहा भवे ॥
वृ. तत्र पिण्डग्रहणं कुर्वता वक्ष्यमाणं स्थानत्रितयं परिहरणीयं तद्यथा - आत्मोपधातिकं प्रवचनोपधातिकं संयमोपधातिकं चेति । तथा पिण्डग्रहणं कुर्वता दाता परीक्षणीयः - योऽव्यक्तादिरूपो न भवति, तथा दातुर्गमनं निरूपणीयं भिक्षार्थमभ्यन्तरं प्रवशितो भिक्षां च दत्त्वा गच्छतो गमनं निरूपणीयं, 'गण' ति स भिक्षादाता यस्माद् हण्डिकादिस्थानाद्भहणं भिक्षायाः करोति तन्निरीक्षणीयं स दाता तां भिक्षां गृहीत्वाऽभ्यागच्छन्निरूपणीयः, 'पत्ते' त्ति प्राप्तस्य दातुस्तस्य हस्तउदकार्द्रा न वेति निरूपणीयः, अथवा 'पत्ते' त्ति पात्रं स्थानं यस्मिन् भिक्षा आदाय गृहस्थ आगतः कडुच्छुकादि तन्निरीक्षणीयं, अथवा पत्तेत्ति प्राप्तं द्रव्यमोदनादि निरूपयति 'परियत्ते' त्ति परावृत्तमधोमुखं स्थितं भिक्षां ददतो दातुः कडुच्छुकादिकं तत निरूपयति कदाचिदुदकार्यं भवति, 'पाडिए 'त्ति पातितश्च पात्रके पिण्डो निरूपणीयः, 'गुरुयं 'ति गृहस्थभाजनं स्थाल्यादि गुरुर्भवति, कदाचित्तद्रव्यं गुडादि गुरुर्भवति, पाषाणादिर्वा भण्डकस्योपरि यो दत्तः, 'तिह' त्ति त्रिविधः कालो वक्तव्यः, भावश्च प्रशस्ताप्रशस्तरूपो वक्तव्यः ।
तथा
इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयव्याख्यानायाहमू. (७३०) आया पवयण संजम तिविहं ठाणं तु होइ नायव्वं ।
गोणाइ पुढाविमाई निद्वमणाई पवयमि ॥
[ भा. २४० ] वृ. त्रिविधमुपधातस्थानं भवति, तद्यथा- आत्मोपधातिकं प्रवचनोपधातिकं संयमोपधातिकं चेति, तत्र यथायोगं गवादिभिरात्मोपधातिकं भवति पृथिवीकायादिभिः संयमोपधातिकं भवति निद्वमणादि-नगरोदकोपधसरादि उपघातस्थानं प्रवचनविषयं भवति । तत्र गवादिभिः कथमात्मोपघातो भवतीति दर्शयन्नाह - मू. (७३१) गोणे महिसे आसे पेल्लण आहनन भारणं भवइ । दरगहिय भाणभेदो छडणि भिक्खस्स छक्काया || चलकुक्तुपडणकंटगबिलस्स व पासि होड आयाए । निक्खमपवेसवज्जम गोणे महिसे य आसे य ॥
मू. (७३२)
वृ. यदा गोमहिष्यादिस्थआने स्थितो भिक्षां गृह्णाति ततो महिष्यश्वादिप्रेरण-विक्षेपणं आघातो वा मारणं तत्कृतं भवति आत्मविराधना, अर्द्धगृहीतायां भिक्षायां 'भाजनभेदः' पात्रकभेदो भवति, ततश्च भिक्षायाः 'छड्डने' प्रोज्जने पंडपि काया विराध्यन्ते, इयं संयमविराधना । अथवाऽनेन प्रकारेणात्मविराधना भवत्तत्र भिक्षाग्रहणस्थाने कदाचिच्चलं कुड्यमासन्ने भवति ततस्तत्पतनजनित आत्मोपघातो भवति । कण्टका वातन्न भवन्ति विलम्य वा 'पार्श्वे' आसन्ने तस्थानं भवति ततश्रात्मविराधना । तथा निष्क्रमणप्रवेशस्थानं गोमहिषाश्वादीनां वर्जयित्वा तिष्ठति भिक्षागहणार्थं । तथा प्रकारान्तरेण संयमोपघातं दर्शयन्नाहपुढविदगअगनिमारुपयतरुतसवज्जमि ठाणि ठाइज्जा |
मू. (७३३)
दिती व हे उवरिं जहा न घट्टेइ फलमाई ॥
वृ. पृथिव्युदकाग्निमारुततरुत्रसर्वर्जित स्थाने स्थातव्यं, यथा वा भिक्षां प्रयच्छन्ती गृहस्थी, 'अधो'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International