________________
मूलं - ७०८
१६३
हत्थिगहणत्थं पुरिसा भणिया, जहा गेण्हह हत्थी, ते भांति - जत्थ हत्थी चरंति तं नलवणं सुक्कं गिम्हकालेणु, तो वत्थ अरन्ने अरहट्टो कीरइ, राइणा तहत्ति पडिवन्नं तेहिंपि वत्थ गंतॄण तहत्तिकयं उल्लूहं च नलवणं हरिय जायं. ता जूहवणा दिट्ठ, निवारेइ नियकलहगे, जहा विदियमेयं गयकुलाणं जया रोहंति नलवणा, एत्थ पुण अकालेण, अह भणिअ पाणियं पभूयं निज्झरेसु वट्टइ तेण नीला, तं न, अन्नयावि जेण कारणेन बहु पाणियं हुतं न उण नीला नलवणा, ता अच्छह मा एत्थ पविसह एवं भणिया जे तत्थ ठिया ते पउरन्नपाणियएसु सुहं विहरंति, जे पुण न ठिया ते वारीसु बद्धा हम्मति अंकुसपहारेहिं । एस बितिओ दिट्टंतो । एसा दव्वगवेसणा, इमा य भावगवेसणा- लोगुत्तमण्हवणाईसु मिलियाणं साहूणं केणइ सावरणं भद्दणं वा आहाकम्माणि भक्खाणि रइल्लयाणि, भोयणं वा केणइ साहुणो दट्टु भइएण कयं, तत्थ य अगे निमंतिया, अन्नाणय पभूयं दिज्जइ, सो य भद्दओ चिंतेइ - एयं दद्दूण साहूणों आगमिस्संति, आयरिएण तं नायं, ततो साहू निवारेइ, मा तेसु अल्लियह, ताहे केइ सुगंति केइ न सुणंति, जेहिं सुयं ते परिहरंति, ते य अंतपंतकुलेसु हिंडति, अरिहंताणं च आणा आराहिआ परलोगे महंतसुहाणं आभागिणो जाया, जेहिं पुन यसुयं ते तहिं भोयणे गया अरहंताणं च आणाभंगो कओ अनेगाणं च जम्मणमरणाणं आभागिणो जाया । मू. ( ७०९) जियसत्तुदेविचित्तसभपविसणं कणगपिट्टपासणया ।
मू. (७१०)
डोहल दुब्बल कहणं आणा य पुरिसाणं ॥ सीवन्निसरिसमोदगकरणं सीवन्निरुक्खहेट्टेसु । आगमन कुरंगाणं पसत्थअपसत्थउवमा उ ॥ विइयमेयं कुरंगाणं, जया सीवन्नि सीदई ।
मू. (७११)
पुरावि वाया वायंति, न उणं पुंजगपुंजगा ॥
वृ. सुगमाः ॥ नवरं प्रशस्तोपमा यैर्यथपतेर्मतं कृतं, अप्रशस्ता च यैर्न कृतं, नवरं जया सीवन्नि सीयई
फलतीत्यर्थः ॥
हत्थगहणंमि गिम्हे अरहट्टेहिं भरणं तु सरसीणं । अच्चुदएण नलवणा अभिरूढा गयकुलागमनं ॥ विइयमेयं गयकुलाणं, जहा रोहंति नलवणा । अन्नयावि झरंति सरा. न एवं बहुओदगा ॥
मू. (७१३)
वृ. सुगमे, नवरं 'मरणं च सरसीणं' ति महंति सरांसि सरस्य उच्यन्ते तासां भरणम् ॥ मू. (७१४) हाणाईसु विरइयं आरंभकडं तु दानमाईसु । आयरियनिवारणया उपसत्थितरे उवणओ उ ।।
मू. (७१२)
वृ. स्नानादिषु विरचित्तं कञ्चिद्भक्तं, आरम्भे वा भोजने दानादि किञ्चित्प्रवर्त्तितं, तत्राचार्यो निवारणां करोति । अयं चाप्रशस्तस्येतरस्य चोपनय उक्तः । अहवा इमा भवागवेसणा-धम्मरुई नाम अणगारो सो ज्येष्ठामूले ज्येष्ठमासइत्यर्थः तिहिं आयावेइ अट्टमं च करेइ, सो य पारणए सग्गामे न हिंडड अन्नं गामं वच्च, तत्थ य वच्वंतं साहुं दद्दृण एक्का देवया आउड्डा, कोंकणगख्वादि तो विउब्वइ, ताहे रुक्खहेड्डा अणुकंपाए लाउएणं कंजियस्स भरिएणं अच्छइ, ताहे तं साहु अब्भासगं दट्टण एगो भणति तुमं पिब कंजियं, ताहे सो भणइअलाहि मम पीएणं ताहे सो भणइ को उण एवं वहिही तम्हा साहुस्स दिज्जउ, ताहे बीओ भणइ - देहि वा छड्डेहि वा, तओ तेन सो अनगारी निमंतिओ भणिओ य-तुब्भे इमं गेण्हह, ताहे सो भगवं दव्वओ खेत्तओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org