________________
ओघनियुक्तिः मूलसूत्रं यदि ततो बाह्यत उपकरणं स्थापयित्वा प्रविश्य कृतिकर्म' द्वादशावर्त्तवन्दनं ददाति, अथ ते संविग्नपाक्षिका अवसन्ना भवन्ति ततो बहिव्यवस्थित एव वन्दनं कृत्वाऽबाधां पृच्छति. अथ ते अवसन्नाः खग्गृऽप्रायास्ततो बहिरेवोपकरणं स्थापयित्वा पुनश्च प्रविश्य तेषामुच्छोभवन्दनं करोति। मू. (६९३) गेलनाइ अबाहा पच्छिय सयकारणं च दीवेत्ता।
जयणाए ठवणकले पुच्छड दोसा अजयणाइ॥ व. एवं सर्वेष्वतेष्वनन्तरोदितष समनाजादिष प्रविश्य ग्लानाद्यबाधां पृष्टा स्वकीयमागमनकारणं 'दीपयित्वा' निवेद्य यतनया' मधुरवागलक्षणया, यदिवा वक्ष्यमाणलक्षणया स्थापनाकुलानि पृच्छति। अयतनया पृच्छतो दोषः वक्ष्यमाणलक्षणां यतोऽतो यतनया पृच्छति। एतानि तानि स्थापनाकुलानिमू. (६९४) दाने अभिगमसह संमत्ते खलु तहेव मिच्छत्ते।
मामाए अचियत्ते कुलाइ जयणाइ दायति॥ १. दानश्राद्धकोऽभिगमश्राद्धका-यत्र कारण आपन्ने प्रविश्यते सम्यक्त्वधरकुलं मिथ्यात्वकुलं मामाकः-मा मम समणा घरमहंत तत्कुलं अचियत्तं' अदानशीलं कुलं. एतानि कुलानि ते वास्तव्यास्तस्य साधोर्यतनया दर्शयन्ति। मू. (६९५) सागारि वणिम सुणए गाणे पुन्ने दुगुंछियकुलाई।
___ हिंसागं मामागं सव्वपयत्तेण वज्जेज्जा॥ सागारिकाः शय्यातरस्तद्गृहं दर्शयन्ति, तथा वणीमओ-दरिद्रस्तद्गृहं दर्शयन्ति, तत्रैतदर्थ न गम्यते, स हि दरिद्रोऽसति भक्ते लज्जां करोति, यद्वा यत्किञ्चिदस्ति तद्दत्त्वा पुनरात्मार्थं रन्धनं करोति, तथा श्वा यत्र दुष्टो गृहे तच्च, गौर्वा यत्र दुष्टो गृहे तच्च, 'पुन्ने'त्ति पुण्यार्थ यत्र बहु रन्धयित्वा श्रमणानां दीयते, अथवा पूर्ण यद्गृहस्थैर्बहुभिस्तच्च दर्शयन्ति, जुगुप्सितं-छिम्पकादि तच्च, हिंसाग-सौकरिकादिगृहं तच्च मामाकं चोक्तं, एतानि दर्शितानि सन्ति सर्वयत्नेन परिहर्त्तव्यानीति । इदानीं यदुक्तं यतनया स्थापनाकुलानि पृच्छनीयानि कथनीयानि च' तत्प्रतिपादनायाहमू. (६९६) बाहाए अंगुलीय व लट्ठीइ व उज्जुओ ठिओ संतो।
न पुच्छेज्न न दाएज्जा पच्चावाया भवे दासा॥ वृ. बाहं प्रसार्य गृहाभिमुखं न दर्शयन्ति नापि पृच्छति. तथाऽङ्गल्या यष्ट्या न पच्छति नापि कथयति, जुर्गृहाभिमुखः स्थितो न पृच्छंत साधुनापि दर्शयेद, यतस्तत्र दोषाः, किंविशिष्टा?-प्रत्यपायजनिता भवन्ति। क च ते प्रत्यपायाः? इत्याह___ मू. (६९७) अगनीन व तणहि व जीवियववरोवणं तु पडिनाए।
खरआ खरिया सुण्हा न? वट्टक्खुरे सका। वृ. यया दिशा साधुना बाहुं प्रसार्य गृहं पृष्टं तैन बाह्यादि प्रसार्य तत्कथितं गृहं कदाचिदग्निना दग्धं भवति ततश्च गृहपतिस्तं साधुमाशङ्कते. यदुत तेन साधुनाऽन्यस्य साधाह्यस्तनऽहनि दर्शितमासीत्तद्यदि तत्कृतोऽयं घातः, स्यात्, नान्यः, स्तेनका मुषितं भवति जर्जावितव्यपरोपणं वा गृहस्थस्य प्रत्यनीकेन कृतं भवति ततं आशङ्का साधोरुपरि भवति. कदाचिद्धा खरिय'त्ति व्यक्षरिका-कर्मकरी नष्टा भवति. 'खरओ' व्यक्षरोवा-कर्मकरः प्रायो नश्यति.सुण्हा वा-स्नुषा केनचित्सह गता, एतेषु नष्टेषु सत्सु साधोरुपरि शङ्का भवति, यदत तत्कृतोऽयंघात इति. 'वृत्तखुरः अश्वप्रधानः कनचिदपहृतो भवत्ततश्च साधोरुपरि बाह्यादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org