________________
१५६
ओघनियुक्तिः मूलसूत्रं
अपहृत तत्तां च्चिय एगु धर वासिर एगो ||
वृं. तत आसन्नात्सञ्जतकायिकाद्याशङ्को निवर्त्तते, कालो पहुप्पड़ यदि ततो दूरगतोऽपि निवर्त्तत, अथ निवर्त्तमानस्य कालो न पहुप्पड़ ' तत्तोच्चिअ' तत एव यतो भिक्षार्थं गतस्तत एव व्युत्सृजति कथम् ?. एकः साधुर्भाजनं धारयति एकस्तु व्युत्सृजति कायिकादि ।
मू. (६७२)
भावासन्नो समणुन्न अन्नओसन्नसडुवेज्जघर । सल्लपव्वणवेज्जा तत्थेव परोहडे वावि ॥ एएस असइए रायपहे दो धराण वा मज्सं । हत्थं हत्थं मुतुं मुज्से एगु धरे बोसिरे एगो ॥
मू. (६७३)
[प्र. २७] वृ. अथवा 'भावासन्नः' असहिष्णुरत्यन्तं भवति ततः समनोज्ञा यदि तत्र क्षेत्र आसन्ना अन्यस्मिन प्रतिश्रयं ततस्तत्र प्रविश्य व्युत्सृजति । 'अन्न' त्ति अथासमनोज्ञास्तत्रासन्नास्ततस्तद्वसतौ प्रविश्य व्युत्सृजति. तदभावेऽवसन्नानां वसतां व्युत्सृजति तदभावे श्राद्धगृहे. तदभावे वैद्यगृहे व्युत्सृजति तत्र च वैद्यगृहे प्ररूपयति यदुत तिन्नि सल्ला महाराय इत्येवमादि ततश्रासी वैद्यः स्मारिते ग्रन्थ एवं भणति 'एत्थेव ' त्ति अत्र पश्राद्गृहे व्युत्सृज, 'परोहडे वा' गृहस्य पश्चादङ्गणे व्युत्सृजति यतोऽसौ मध्यप्रदेशः, स च नरपतेः परिग्रहः ततः कलहादिर्न भवति ।
मू. (६७४)
उग्गहकाईयवज्जं छंडण ववहारु लब्भए वत्थ ।
गारविए पन्नवणा तव चेव अनुग्गहो एस ॥
वृ. तदभावे गृहस्थसत्केऽवग्रहे परिगृहीते तस्मिन्नपि व्युत्सृजति, कथं ?, कायिकावर्जं पुरीषमुत्सृजन्नपि कायिकीं न व्युत्सृजति । किं कारणं ?, जओ छड्डणे ववहारो लब्भड़, जदि गिहत्थो भणेज्जाछड्डेहि, तो न छड्डेहि, ववहारं राउले करेइ। जहा चाणक्कएऽवि भणिअं - 'जड़ काइयं न वोसिरइ ततो अदोसो' । अयमित्थंभूतस्तत्र व्यवहारो लभ्यते, ततः कायिकां न व्युत्सृजति । उक्त ऽऽवश्यकयतना, अधुना सङ्घाटकयतनोच्यते, तत्र चेयं प्रतिद्वारगाथोपन्यस्ताऽऽसीत् "गारविएकाही " त्येवमादिका, तस्या यतनोच्यते, तत्र 'गारविए” त्यस्य पदस्य यतनामाह- 'गारविए पन्नवणा' योऽसौओमरायणिको लब्ध्या गर्वितः सन्नेकाकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति, यदुत तवैवायमनुग्रहो यत्त्वदीयलब्ध्युपष्टम्भेन स्वाध्यादि कुर्वन्तीति । गारवियजयणा गया. एवमिदमुपलक्षणं वर्त्तते. अन्येषामपि कथिकमायाविअलसलुब्धनिर्द्धर्माणां प्रज्ञापना कर्त्तव्या । इदानीं दुर्लभपदव्याख्यां कुर्वन्निदमाह
मू. (६७५)
जड़ दोण्ह एग भिक्खा न य वेल पहुप्पए तओं एगी । सव्वेवि अतला भी पडिसंहमणुन्नपियधम्मे ॥
वृ. यदि तत्र क्षेत्र पर्यटतामेकैव भिक्षा द्वयोरपि लभ्यते न च कालः पर्याप्यत न य पहुप्पड़ तदा एकाकिन एव हिण्डन्ते । दुर्लभयतनोक्ता, इदानीं अत्ताहिट्टिययतनांच्यते यदि ते सर्व एव खग्गूडा अत्तलदिया होइउमिच्छति तदाऽऽचार्यः प्रतिषेधं करोति, अथ कश्चित्प्रियधर्मा आत्मलब्धिको भवति तत आचार्योऽनुज्ञा करोति ततत्रैवमेकाकी भवति, अत्ताहिट्टिअजयणा भणिया, अमणुन्नयतनां प्रतिपादयन्नाह - अमणुन अन्नसंजोइया उ सव्वेवि नेच्छण विवेगों । बहुगुणतदेकदोसे एस बलवं नउ विगिंचें ॥
मू. (६७६)
वृ. यद्यसा 'अमनाज:' रटनशीलस्ततोऽन्यस्य संयोज्यते तेन सह हिण्डते. अथ सर्व एव नेच्छन्ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International