________________
मल-६६६
१५५ मू. (६६६) अत्ताहिट्ठियजोगी असंखडीओ वऽनिट्ठ सव्वेसिं। . . एवं सो एगागी हिंडइ उवएसऽनवदसा ।।
भा. २२६] वृ. आत्माधिष्ठितेन लब्धेन भक्तादिना युज्यत इति आत्माधिष्ठितयोगी अत्तलदिओ इत्यर्थः. स एकाकीभवति। अत्ताहिट्टिए'त्तिगयं. अमणुन्ने'त्तिव्याख्यायते- 'असंखडिओ वऽनिट्ठ सव्वेसिंति कलहकारकः सर्वेषामनिष्टः सन ततधैकाकी क्रियते. पवमभिः कारणरेकाक्यसी हिण्डते. उपदशेन अनुपदेशन वा, उपदेशेन गुरुणाऽनुज्ञातः अनुपदशेन-गुरुणाऽनुक्तः । व्याख्यातं सङ्घाटकद्वारम. अधुनोपकरणमू. (६६७) . सव्वावगरणमाया असहू आयारभंडगेण सह। नयनं तु मत्तगस्सा न य परिभोगो विना कज्जे ॥
भा. २२७] १. तत्रोत्सर्गतः सर्वमुपकरणमादाय भिक्षागवेषणां करोति, अथासा सर्वेण गृहीतेन भिक्षामटितुमसर्थस्तत आचारभण्डकेन सम. आचारभण्डक-पात्रकं पटलानि रजोहरणं दण्डकः कल्पद्वयं-ऑर्णिकः क्षौमिकश्च मात्रकं च. एतगृहीत्वा याति । ‘उवगरण त्ति गयं. इदानी मात्रकग्रहणप्रतिपादनायाह-नयनं मात्रकस्य करोति भिक्षामटन. न च तस्य मात्रकस्य कार्येण विना संसक्तादिना परिभोगः क्रियते।
'मत्तए'त्ति गयं, 'काउस्सग्ग'त्ति व्याख्यायते. मू. (६६८) आपुच्छणत्ति पढमा बिड्या पडिपुच्छणा य कायव्वा ।
आवस्सिया य तइया जस्स य जोगो चउत्थो उ॥ [भा. २२८] वृ. पढमं आपुच्छइ, यदुत-संदिसह अवओगं करेमि, एसा पढमा, अवओगकरावणिअंकाउस्सग्गं, अट्ठहिं उस्सासेहिं नमोक्कारं चितेइ, ततो नमोक्कारेण पारेऊण भणति-संदिसह, आयरिओ भणइ-लाभो, साहू भणइ-कहत्ति, एसा पडिपुच्छा, ततो आयरिओ भणइ-तहत्ति, तओ ‘आवस्सियाए जस्सय जोगो'त्ति जं जं संजमस्स उवगारे वट्टइ तं तं गेण्हिस्सामि जस्स य लोगो'त्ति व्याख्यातम् । इदानीमेतान्येव प्रमाणादीनि द्वाराणि सप्रतिपक्षाण्यभिधीयन्ते, तत्र यदक्तं प्रमाणद्वारे-वाराद्वयं प्रवेष्टव्यं, तस्य प्रतिपक्ष उच्यते, वारात्रयमपि प्रविशति, किमर्थमत आह. मू. (६६९) आयरियाईणट्टा ओमगिलाणट्ठया य बहुसोऽवि।
गेलन्नखमगपाहण अतिप्पएऽतिच्छिए यावि।। वृ. आचार्यादीनामर्थाय बहुशोऽपि वाराः प्रतिशति. ओमा-बालस्तदर्थ (ग्लानार्थं च) बहुशः प्रविशति । प्रमाणयतनोक्ता इदानीं यदक्तं कालद्वये प्रवेष्टव्यं तत्प्रतिपक्ष उच्यते, ग्लानक्षपकपाघूर्णार्थमतिप्रत्यूषस्यपि प्रविशति तथा अतिच्छिए वावित्ति अतिक्रान्तायामपि भिक्षावेलायां प्रविशति बहुशः॥ मू. (६७०) अनुकंपापडिसहा कयाइ न हिडेज्ज वा न वा हिंडे।
अनभागि गिलाणट्टा आवस्सगऽसोहइत्ताणं ॥ वृ. स च प्रत्यूषस्येव प्रविष्टः कस्मिंश्चिद् गृहे ग्लानार्थं, लब्धं च तत्तेन तत्र. ततश्च गृहपतिः पुनर्भणति अनुकम्पया, यदुतपुनरपि त्वयाग्लानार्थमस्यांवेलायामागन्तव्यं,ततश्चासौ साधुःप्रतिषधंकरोति, कथं?, तं गृहस्थमेवं भणति. यदुत प्रत्यूषसि श्वः कदाचिदह हिंडज्जा कदाचिन्न हिंडेज्नति, एवं भणंतणनआगंतुका उग्गमदासा परिहरियाहवंतिनच प्रतिषेधः कृतो भवति। उक्ताकालयतना. अधुनाऽऽवश्यकयतनाच्यतेकदाचिदसा साधुरनाभोगेन आवश्यक कायिकाव्युत्सर्गलक्षणमकृत्वा ग्लानार्थं त्वरितं गतः।
मू. (६७१) आसन्नाउ नियत्त कालि पहप्पति दूरपत्तावि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org