________________
१५२
आघनिर्युक्तिः मूलसूत्र
'दोसीणपडरकरणं' ति सो चेव गिहवर्ड इमं भणजहा एए नवस्सिणा रत्तिं अजिमिआ एत्ताहे छुहाईया अहो समतिरेगं रंधिज्जासु जेन एयाणंपसरवलाए आगयाणं होइति । तथा 'ठविअगदोसा य'त्ति स्थापनाकृताचैवं दोषा भवन्ति ॥ सांप्रतं प्रान्तकृतदोषकथनायाह
मू. (६५३)
अद्यागमंगलं वा उब्भावण खिंसणा हनन पंते । फिडिउग्गमय ठविया भहराचारीकिलिस्सणया ||
[भा. २१५]
वृ. गिवई घरे अत्थि, तओ पसरे साहू आगओ, तं दट्टण य गिहवर्ड इमं भणिज्जा अहो मे अद्यागमिव अधिट्टाणं दिट्टं, अमंगलं चासौ गृहपतिर्मन्यते साधुदर्शनं, ततचैवं ओहावणा- परिभवो हवइ, तथा खिसणा वा भवति, जहा एते पोट्ट पूरणत्थमेव पव्वइया, आहणणा वा पंते- प्रान्तविषये भवति । एवं तावत्प्रत्यूषस्येव प्रविशतां दोषा उक्तः । 'फिडिए' त्ति अथापगतायां अतिक्रान्तायामर्द्धपौरुष्यां भिक्षार्थं प्रविशति ततश्र यदि भद्रको भवति तत एवं ब्रवीति यदुत अद्यदिवसादारभ्य यथा इयती वेला राद्रस्य भक्त स्य भवति तथा कर्त्तव्यं ततश्र उद्भमदोषः - आधाकर्मादिदोषः। 'ठविय'त्ति अथवा यदुद्धरति तत्त्वयाऽद्यदिवसादारभ्य साध्वर्थं स्थापनीयं, ततचैवं स्थापनादयो दोषा भद्रकविषया भवन्ति, अथासौ गृहपतिर्भद्रको न भवति ततः ‘चारी' इति ततश्चावेलायां भिक्षार्थं प्रविष्टमेवं प्रान्तो ब्रवीतियदुतायं चारीभण्डिकः कचिद् अन्यथा कोऽयं भिक्षाकाल इति, नायं प्रत्यूषकालो नापि मध्याह्नकाल इति, 'किलस्सण' त्ति तथा अवेलायां भिक्षानिमित्तं प्रविष्टस्य क्लेश एव पर्यटनजनितः परं न तु भिक्षाप्राप्तिः, तम्हा दोसीणवेलाए चेव उयरेयव्वं । इदानीं मध्याह्नस्यारत एव यदि भिक्षामटति ततः को दोषः ? इत्यत आह
मू. (६५४)
भिक्खस्सवि य अवेला ओसक्कहिसक्कणे भवे दोसा । भद्दगपंतातीया तम्हा पत्ते चरे काले ॥
[भा. २१६ ] वृ. भिक्षाया अवेलायां यदि प्रविशति ततो यदि भद्रकः 'ओसक्कणं' ति याऽसौ रन्धनवेला तां मध्याह्रादारत एव कारयति येन साधोरपि दीयते, एवं तावद्भिक्षावेलायामप्राप्तायां हिण्डतो दोषाः, अथ पुनर्निवृत्तायां भिक्षावेलायामति ततः 'अहिसक्कणं' त्ति रन्धनवेलां तामुच्छूर एव करोति येन साधोरपि भक्तं भवति, एवमेते दोषा भद्रके भवन्ति, 'पंतादीय' त्ति प्रान्तकृतास्तु दोषाः पूर्ववद्दष्टव्याः भाण्डिकोऽयमिति ब्रूते प्रान्तः, तस्मात्प्राप्त एव काले चरेद्भिक्षां न न्यूनेऽधिके वा । “काले "त्ति गयं, इदानीं “आवस्सए"त्ति व्याख्यायतेमृ. (६५५) आवस्सग सोहेउं पविसे भिक्खस्स सोहणे दोसा ।
उग्गाहिअवासिरणं दवअसईए य उड्डाहो ॥
[भा. २१७]
वृ. अवश्यं कर्त्तव्यमावश्यकं - कायिकाव्युत्सर्गरूपं शोधयित्वा कृत्वेत्यर्थः, ततो भिक्षार्थं प्रविशेत. असोधने आवश्यकस्य दोषा भवन्ति, कथं ? - उग्गाहियवोसिरगेत्ति यद्यसौ साधुः उदग्राहितेन गृहीतनैव पात्रकेण व्युत्सृजति तत उक्ताहः, अथ तत्प्रात्रकमन्यस्य साधोः समर्प्य यदि व्युत्सृजति ततश्च द्रवस्यासतिअभावे सति 'उड्डाहो' उपघातो भवति ।
मू. (६५६)
अइदूरगमनफिडिओ अलहता एसपि पेल्लेज्जा ।
छड्डावण पंतावण धरणं मरणं च छक्काया ।।
[ भा. २१८)
वृ. अथासौ अतिदूरं गमनं करोति स्थण्डिले ततः 'फिडिओ' ति भ्रष्टः सन भिक्षावलाया भिक्षावेलाया भिक्षामप्रान्पुवन्नेषणामपि प्रेरयेत' अतिक्रामयेत. अथवा तत्रैव क्वचिदृहासन्ने व्युत्सृजति ततः 'छड्डावण' त्ति सगृहपतिस्तदशुचि छड्डावति, त्याजयतीत्यर्थः अथवा पंतावणं ताडनं कशादिना करोति. अर्थतद्दोषभया
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org