________________
मृलं-६३७
पात्रकरक्षणार्थं यद्यात्मना ग्लानादिकार्येषु क्षणिकः । कियन्तः पनर्लेपा दीयन्ते इत्यस्य प्रदर्शनायाहमू. (६३८) एक्को व जहन्नेणं द्गतिगचत्तारि पंच उक्कोसा।।
संजमहेडं लेवो वज्जित्ता गारवविभूसा॥ वृ. एको जघन्येन प्रलेषो दीयते मध्यमेन न्यायेन द्वौ त्रयश्चत्वारो वा उत्कृष्टतः पञ्च लेपा दीयन्ते. स च संयमार्थ दीयते, वर्जयित्वा गौरवविभूषे. तत्र गौरवं येन मां कथिभणति यथतीयमेतच्छोभनं पात्रमिति, विभूषा सुगमा। इदानीं 'धोवे पणो लेवो"त्ति. अमुमवयवं व्याख्यानयन्नाहमू. (६३९) अनुवट्टते तहवि हु सव्वं अवनित्तु तो पुनो लिपे।
तज्जाय सचोप्पडगं घट्टगरइअंततो धोवे॥ वृ. अनुपतिष्ठति-असह्यमाणे ऊरुज्झते. एतस्मिन पात्रके 'तथाऽपि तेनापि प्रकारेण यदा न रोहति तदा सर्व लेपमपनीय ततः पुनर्लिम्पति । एष तावत स्वञ्जनलेपविषयो विधिरुक्तः इदानीं तज्जातलेपविधि प्रदर्शयन्नाह-तज्जायसचाप्पडगं' तस्मिन्नेव जातस्तज्जातो-गृहस्थनमीपस्थस्यैवालाबुकस्य सोप्पडगस्स तैलस्निग्धस्य तद्रजःश्लक्ष्णं चिक्कणं लग्नं सतज्जातलेप उच्यते, एवं तज्जातलेप, सचोप्पडं-सस्नेहं यत्पात्रकं तद् घट्टगरइतं' घट्टकन रचितं-मसृणितं घृष्टं सत्ततः काञ्जिकेन क्षालयेत् । कतिप्रकार पुनर्लेपः? मू. (६४०) तज्जायजुत्तिलेवो खंजणलेवो य होइ बोद्धव्यो।
मुद्दिअनावाबंधो तेनयबंधेन पडिकुट्ठो॥ वृ. तज्जातलेपो युक्ति लेपः-पाषाणादिः खञ्जनलेपश्चेति विज्ञेयः। एवं च यदा तत्पात्रकं पूर्वमेव भग्नं भवेत्तदा किं कर्त्तव्यमित्यत आह-तदाऽन्यगृह्यते गत्रकं, यदाऽन्यस्याभावस्तदा किं कर्त्तव्यमित्यत आह'मुद्दिअनावाबंधो'त्ति तदा तदेव पात्रकं सीवयति, केन पुनर्बन्धेन तस्सीवनीयं?, मुद्रिकाबन्धेन-ग्रन्थिबन्धेन सीवयति याशो नावि बन्धो भवति तत्सदृशेन गोमूत्रिकाबन्धेनेत्ययः, अन्यः स्तेनकबन्धो गूढो भवति स वर्जिती यतस्तत्पात्रकंतेन स्तेनकबन्धेनादृढं भवति झुसिरंच होतित्ति। इदानीमेतानेव गाथां व्याख्यानयति, तत्र तज्जातखञ्जनलेपौ व्याख्यातादेव, इदानीं युक्ति लेपं प्रतिपादयतिमू. (६४१) जुत्तीउ पत्थराई पडिकुट्टो मो उ सन्निही जेणं।
दयकुसुमार असन्निहि खंजणलेवो अओ भणिओ॥ वृ. यक्ति लेपः पनः प्रस्तरादिख्यः, आदिग्रहणाच्छर्करिकालेपो वा. स च प्रस्तरादिलेपः प्रतिकष्टःप्रतिषिन्द्रो भगवभिर्यतः स सन्निधिमन्तरण न भवति, यतथैवमतो जीवदयार्थ सुकुमारत्वादसन्निधिरिति च कृत्वा खञ्जनलेप एभिः कारणरुक्ता-भणितः। आह-एवं हि सुकुमारं लेपमिच्छतस्तस्य विभूषा भवति?. उच्यते, नैतदस्ति, यतःमू. (६४२) संजमहउँ लेवो न विभूसाए वदंति तित्थयरा।
सइ असइ य दिट्टतो सइसाहम्मे उवणओ उ॥ वृ. 'संयमहेतुं' संयमनिमित्तं लप उक्ती न विभूषार्थं वदन्ति तीर्थकराः। अत्र च सईदृष्टान्तः असई. दृष्टान्तथ। एक्कंमि संनिवेसे दो इत्थियाआ. नाणं एका सई अन्ना असई.जा सा सई सा अत्ताणं विभसंती अच्छड असईवि एवमेव, तओ सईएभत्तारभत्तित्तिकाउंउव्वपवेसोलोगेण गणिज्जइन यहसिज्जइ. असईए रणवसो उल्लणो लोए हसिज्जइ. यतस्तस्या असा वेषोऽन्यार्थ वर्तते। एवमत्र सतीसाधर्म्य उपनयः कर्त्तव्यः. यथा सत्या विभूषां प्रकुर्वत्या अपि सा विभृषा लोकनान्यथा न कल्प्यते एवं साधाः संयमार्थं शोभनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org