________________
१४४
आघनियुक्तिः मूलसूत्रं गन्त्रीणामनुज्ञापनार्थं नृपसमीपमेव गच्छेत् । एत्थ य अविधिअणुन्नवणाए दिटुंतो। मू. (६१५) किं देमित्ति नरवई तुझं खरमक्खिआ दच्चक्केत्ति।
सा अपसत्यो लेवो य भद्दतरे दोसा॥ वृ. एगो साह लेवस्स कज्जे निग्गओ जाव पेच्छइ सगडाई. साहणा पुच्छिअं-कस्स एते सगडा? निहत्थेण सिट्ठ-राउला, साह अगीयत्थो चिंतेड़-पह अणन्नवेयव्वा. वच्चामिरायं पेच्छामि. तेन राया दिट्टो. भणति राया किं तुह देमि ?, साहू भणतितुभं सगड तिलमक्खिए अत्थि तत्थ लेवो पसत्थो हवति तं मे दहि, एत्थय भद्देयरे दोसा भवति, तत्थ जइ सा राया भद्दो ताह सव्वहिं चेव उग्घोसणं करेड् जहनेह केणइ सगडा घएण मक्खियव्वा जो मक्खेइ सो दंडं पत्ता एवमाई भद्दओ पसंग कुज्जा, अह सो पंतो राया ताहे सो भणेज्जा-अन्नं किंची न जाइयं इमीए परिसाए मज्झे तो लेवो जातिओ, अहो असुई समणा एए मा एएसिं कोई भिक्खं देउ। एते अविहिअणुन्नवणाए दोसा। मू. (६१६) तम्हा दुचक्कवइणा तस्सदिह्रण वा अणुन्नाए।
कडुगंधजाणणट्ठा जिंघे नासं तु अफुसंता ।। वृ. तम्हा विहीए अणुनवेयव्वो, साय विही-ता सगडाणं पासे ठिओ अच्छइ जाव चक्कवई आगओ, तओ दुचक्कवइणागक्तिआवइणा अणुनाए सति लेवो गहेयव्वो, तेण दुचक्कवतिणाजो संदिह्रो एत्थ पट्टविओ जहा तुमे भलेयव्वं, तेन वा अणुन्नाओ संतो गेण्हइ. कडुगंधजाणणटुंजिंघियव्वो लेवो-किंसो कडओ?. कडुअतेल्लेण मक्खिओनवत्ति, जइ कडुतेलेण मक्खिओ ताहे न घेप्पड़, सो अथिरो होइ, जो मिठ्ठतिलमेल्लमक्खिओ सो घेप्पइ । कथं पुनर्जिघणं करोति ?, नासिकया अस्पृशन्।
जिंघणा इति अवयवो भणिओ। इदानीं 'छक्कायजयण'त्ति व्याख्यानयन्नाहमू. (६१७) हरिए बीए चले जुत्ते, वच्छे साणे जलट्टिए।
पुढवी संपाइमा सामा, महवाते महियाऽमिए । वृ. हरिते बीजे वा तच्छकटं प्रतिष्ठितं भवति ततश्च तत्र न ग्राह्यो लेपः, तथा तत्कदाचिच्छकटं 'चलं' गमनाभिमुखं व्यवस्थितं भवति ततथ न ग्राह्यः, तथा युक्तं वा वहति तदाऽपि न ग्राह्यः, कदाचित्तस्मिन् शकटे वत्सको बद्धो भवति तदासन्नो वा ततश्चन ग्राह्यः, श्वा वा तत्र बद्धः तथापि न ग्राह्यः, जलमध्ये तत् शकटं व्यवस्थितं भवति ततो न ग्राह्यः. कदाचिच्च सचित्तपथिवीप्रतिष्ठितं भवति तथापि न ग्राह्यः. कदाचित्संपातिमसत्त्वैः स प्रदेशो व्याप्तस्ततश्च न ग्राह्यः, तथा श्यामा रात्रिस्तस्यां च न ग्राह्यः, महावाते च वाते सति न गृह्यते. 'महिकायां' धूमिकायां निपतन्त्यां न गृह्यत. अमितश्चासी लेपो न गृह्यत किन्तु प्रमाणयुक्तः। द्वारगाथेयम्, इदानीभाष्यकृव्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहमू. (६१८) . हरिए बीएसुतहा अनंतरपरंपरेवि य चउक्का। आया दुपवं च पनिटट्ठियति एत्थंपि चउभंगो॥
भा. २०४] वृ. हरिते बीजे च द्वौ चतुष्कौ भवतः, कथम् ?, अनन्तरपरम्परकल्पनया, एतदुक्तं भवतिहरितबीजयोरनन्तरप्रतिष्ठितत्वमाश्रित्यभङ्गचतुष्टयंनिष्पाद्यते, तथातयोरेवहरितबीजयोःपरम्परप्रतिष्ठितत्वमाश्रित्य द्वितीयभङ्गचतुष्टयं निष्पाद्यते । अत्र चेयं भावना-अनंतरं हरिते पतिट्ठिया गक्ती बीए अ अनंतरं पतिट्टिआ, एगो भंगो । तहा अनंतरहरिए पतिट्टिआ ण बीए तेषामभावात, बिइओ भंगो २। अन्ना हरिए
अनंतरंनपतिट्ठिया तस्याभावात बीए अनंतरंपइट्टिआतइओ ३ तहा अन्नाणहरिए अनंतरंपइट्ठिआणबीए Jain Education International
www.jainelibrary.org
For Private & Personal Use Only