________________
मृलं.६१०
. असहवासिअभनं अकारलंभे य दितियरे ॥ [भा. २०३] वृ. पूर्वाह्न लेपदानं करिष्यामीतिकृत्वा चतुर्थ-एकमुपवासं कुर्याद येन निव्यापारः सुखनैव करोति. अथासौ चतुर्थं कर्तुं न शक्नोति अत्यन्तमसहिष्णुस्ततो वासिकं भक्तं भक्षयित्वा पात्रकाणि लेपयति । 'अकारग'त्ति अथ तद्रासिकभक्त मकारकं-अपथ्यं तस्यालम्भो वा तया वेलया स न लभते भक्तं ततः 'दितितरे'त्ति'इतरे' अन्ये साधव आनीय ददति लब्धिसंपन्ना ये। ततश्चलेपयित्वा कृतकृत्या घट्टयन्नाहमू. (६१०) कयकितिकम्मो छंदन छंदिओ भणइ लेवऽहं घेत्तुं।
तुब्भंपि अस्थि अट्ठो? आमं तं कित्तिअं किं वा? ॥ वृ. स हिलेपार्थं व्रजन गुरोः कृतिकर्म-द्वादशावर्त्तवन्दनं ददाति, कृतकृतिकर्मा च छन्देनेति-द्वादशावर्त्तवन्दने गुरुवाक्यमेतत्. छन्दितः अनुज्ञातः सन् भणति-लेपमहं ग्रहीष्यामि ततश्च तुभ्यं भवतामपि अस्त्यर्थित्वं लेपेन?. पुनरसौ गुरुर्भणति-आमम्-अस्ति कार्य. पुनः साधुणति-'कित्तिअं' तं लेपं कियन्तं ग्रहीष्यामि ? 'किं वत्ति किं मल्लिकया प्रयोजनं तव उत लेपेन?. आचायस्य च लेपेन प्रयोजनं भवति. तस्य गच्छसाधारणं नन्दीपात्रमस्ति तदर्थं तस्य वाऽऽचार्यश्चिन्तां करोति। मू. (६११) सेसेवि पुच्छिऊणं कयउस्सग्गो गुरुं पुणमिऊणं ।
मल्लगख्वे गिण्हइ जइ तेसिं कप्पिओ होइ॥ वृ. न केवलं गुरुमेव पृच्छति शेषानपि साधून पृष्ट्वा ‘कृतोत्सर्गः' कृतोपयोगो गुरुं नमस्कृत्य, किं करोतीत्यत आह- 'मल्लकवे गिण्हइ' मल्लकं-शराबं यत्र लेपो गृह्यते रूतं च गृह्णाति तेनासौ लेपो छाइज्जइ, मल्लकरूतयोथ कदा ग्रहणं करोति ?, यदा तयोः कल्पिको भवति, एतदुक्तं भवति-यद्यसौ वस्त्रैषणायां पात्रैषणायां च गीतार्थस्ततो मल्लकं रूतं च मार्गयित्वा गच्छतीति। मू. (६१२) गीयत्थपरिग्गाहिअ अयाणओ रूवमल्लए धेत्तुं।
छारं च तत्थ वच्चइ गहिए तसपाणरक्खट्टा ।। वृ. अथासौ मल्लकरूतयोगिण न कल्पिकस्ततो गीतार्थपरिगृहीते-स्वीकृते मल्लकरूतौ गृहीत्वा क्षारं च-भूतिं गृहीत्वा तत्र मल्लके व्रजति, गृहीते लेपे सति चीरमुपरि दत्त्वा लेपस्य ततो रुतं तत उपरि भूतिं ददाति, किमर्थं ?, त्रसप्राणरक्षार्थमिति। इदानीं यदुक्त मासीच्चोदकेन यदुत सागारिकगन्यां लेपग्रहणं न कार्य यतोऽसौ शय्यातरपिण्डो वर्त्ततडति. तत्प्रतिषेधनायाहमू. (६१३) वच्चंतेण य दिटुं सागारिदुच्चगं तु अब्भासे।
तत्थव होइ गहणं न होइ सो सागरिअपिंडो॥ वृ. व्रजता साधुना लेपग्रहणार्थं यदि दृष्टं सागारिकसंबन्धि द्विचक्रं-गन्त्रिका अभ्यासे-समीपे ततस्तत्रैव ग्रहणं कर्त्तव्यं, न भवत्यसौ सागारिकपिण्डः-शय्वातरपिण्डोऽसौ न भवति।
इदानीमसा गत्वा कि कृत्वा लेप गृह्णातीत्यत आह. मू. (६१४) गंतुं दुचक्कमूलं अणुन्नवेत्ता पहुंति साहीणं।
एत्थ य पहुत्ति भणिए काई गच्छे निवसीव ॥ वृ. गत्वा द्विचक्रमूलं' गन्त्रीसमीपं. यदि तत्प्रभुः स्वाधीनः' सन्निहितो भवति ततस्तमनुज्ञाप्य गृह्यते, अथ तत्र गन्त्र्या आसन्नः प्रभुनास्ति ततथासौ साधुः पृच्छति-कोऽत्र प्रभः? इति. पुनश्चैवं पष्टे सति कश्चित्पुरुष एवं ब्रूयादू, यदुत एत्थ य पश्रुत्ति अत्र शकटे प्रभृ राजा. ततश्चैवं भणिते सति कश्चिदाताओं For Private & Personal Use Only
www.jainelibrary.org
Jain Education International