________________
१३४
आधनियुक्तिः मूलसूत्रं वृ. केई भणंति-जाव बुब्बुया न फिर्टेति तावतं मीसं, अन्ने भणंति-भंडवलग्गा बिंदुणो ण सुक्वंति जाव ताव मीसं, अन्ने भणंति-जाव चाउला न सिझंति ताव मीसं. एते अनाएसा. जम्हा एयाणि तिन्नि वत्थूणि कयाइ चिरेण होति कयाइं सिग्यतरं चेव आधारवशात्. तम्हा चाउलोदगंजदा बहु पसनहाइ तदातं अचित्तं भवति, अथवा मुक्त्वा तन्दुलोदकं बहुप्रसन्नं यदन्यदादेशत्रितयं प्रतिपादितं तच्च मिश्रं द्रष्टव्यमिति।
उक्तो मिश्रोऽप्कायः इदानीमचित्तप्रतिपादनायाहमू. (५६३) सीउण्हखारखत्ते अग्गीलोणूस अंबिले नेहे।
वक्कंतजोणिएणं पओयणं तेणिमं होति॥ वृ. पूर्ववत् । तेन चाचित्ताप्कायेन इदं प्रयोजनं क्रियतेमू. (५६४) परिसेयपियणहत्थाइधोयणा चीरधोयणा चेव।
आयमण भाणधुवणे एमाइपओयणं बहुहा ॥ व. परिषेकः-सेचनं कष्ठाधुत्थित सति क्रियत. तथा पानं हस्तादिधावनं च क्रियते. तथा आचमनं भाजनप्रक्षालन च क्रियते, एवमादीनि प्रयोजनानि बहुधा भवन्ति । इदानीं चीरप्रक्षालनं क्रियत इत्युक्तं तच्च ऋतुबद्धे न कर्त्तव्यं अथ क्रियते तत एते दोषा भवन्तिमू. (५६५) उउबद्धधुवण बाउस बंभविनासो उठाणठवणं च।
संपाइमवाउवहो पलवण आतोपघातोय ॥ वृ. ऋतुबद्ध:-शीतोष्णकालौ मिलितावपि चैवभण्यते, तत्र यदि चीवराणां धावनं क्रियते ततो बाकुशिको भवति विभूषणशील इत्यर्थः, यदा च विभूषणशीलस्तदा ब्रह्मविनाशो भवति, तथा अस्थानस्थापन चभवति. यदत नूनमयं कामी तेनात्मानं मण्डयति ततश्चास्थानस्थापनम्-अयोग्यतास्थापनं भवतीति, तथा संपातिमसत्त्वानां वायोश्च वधो भवति, तथाप्लवनेन च सत्त्ववधो भवति, तथाऽऽत्नोपघातश्च भवति हस्ते कण्डकपतनादिति । आह-यद्येवं न धावितव्याव्येध चीवराणि, उच्यते, वर्षाकाले प्रक्षालयितव्वानि, अथ न प्रक्षाल्वन्ते तत एते दोषा भवन्तिमू. (५६६) अइभारचुडणपणए सीयलपावरण अजीरगेलन्ने।
ओभावणकायवहो वासासु अधोवणे दोसा ।। वृ. मलेनातिगुरुणिभवन्ति तथा 'चुङण'त्ति जीर्यन्तेपनकश्चतत्र लगतिपनक: फुल्ली.शीतलप्रावरणे चाजीर्णं भवति, ततथ ग्लानता भवति. तथा उवहावणा' परिभवो भवति कायवधश्च भवति, तानि हि आर्द्राणि श्च्योतन्ति सन्ति अप्कायादि विनाशयन्ति.पत वर्षास्वधावने दोषाः।कदा प्रक्षालन कार्यमित्याहमू. (५६७) अप्पत्त चिय वासे सव्वं उवहिं धुवंति जयणाए।
असइए व दवस्स उ जहन्नआ पायनिज्जागो॥ वृ. वर्षाकाले अप्राप्त एव अर्द्धमासमात्रेण सवमुपधिं प्रक्षालयन्ति यतनया । अथोदकं प्राशुकं प्रचुरं नास्ति ततो जघन्येन पात्रनिर्योग'पात्रकोपकरणं प्रक्षालनीय येन गृहस्था भिक्षां प्रयच्छन्तो न जगुप्सन्त इति । आह-सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यत? न इत्याहमू. (५६८) आयरियगिलाणाणं मइला मइला पुणोवि धावंति।
मा हु गुरूण अवन्नो लोगंमि अजीरणं इयरे॥ वृ. सुगमा। नवरं अजीरणं इयरे'त्ति इतरषांग्लानानां चीवराणि प्रक्षालनीयानि यदि न प्रक्षाल्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org