________________
आघनियुक्तिः मूलसूत्रं चरणकरणानुयोगेइत्येवंवक्तव्यं, सचकादशाङ्गरूपः, 'धम्मे' इतिधारयतातिधर्मः, दुर्गतापतन्तंसत्त्वमिति. तस्मिनधर्म-धर्मविषयेद्वितीयोऽनुयोगोभवति,सचोत्तराध्ययनप्रकीर्णकरूपः, 'गणियानुओगेय'इतिगणितं तस्यानुयोगोगणितानुयोगःतस्मिनगणितानुयोगे-गणितानुयोगविषयेतृतीयोभवति,सचसूर्य-प्रज्ञप्त्यादिरूपः, चशब्द:प्रत्येक मनुयोगपदसमुच्चायकः 'दवियनुओगे'त्तिद्रवतीतिद्रव्यंतस्यानुयोगोद्रव्यानुयोग:सदसत्प-यालोचनारूपः, स च दृष्टिवादः. चशब्दाढनार्षः सम्मत्यादिरूपश्च. तथेति क्रमप्रतिपादकः. आगमोक्तेनप्रकारेण यथाक्रम' यथापरिपाट्येति. चरणकरणानुयोगांद्या महर्चािकाः प्रधाना इति यदुक्तं भवति। एवं व्याख्याते सत्याह पर:- ‘चरणेधम्मगणियानुओगेयदवियनुओगेय'त्तियद्येतेषां भेदेनोपन्यासः क्रियतेतत्किमर्थंचत्वारः? इत्युच्यते. विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथाचरणपदं भिन्नया विभक्त्याकिमर्थमुपन्यास्तं?.धर्मगणितानुयोगौतुएकयैवविभक्त्या.पुनचर्द्रव्यानुयोगोभिन्नयाविभक्त्येति. तथाऽनुयोगशब्दचकएवोपन्यसनीयः,किमर्थंद्रव्यानुयोगइतिभेदेनोपन्यस्तइति?.अत्रोच्यते.यत्तावदक्तचतुर्ग्रहणंनकर्तव्यं विशिष्टपदोपन्यासात.तदसत.यतोनविशिष्ट- सङ्ख्यावगमोभवतिविशिष्टपदोपन्यासऽपि,कुतः?, चरणधर्मगणितद्रव्यपदानिसन्ति.अन्यान्यपिसन्तीतिसंशयोमाभूत्कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति. तथा यच्चोक्तं-भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तम?.तत्रैतत्प्रयोजनं, चरणकरणानुयोगएवात्राधिकृतः, प्राधान्यख्यापनार्थ भिन्नया विभक्त्या उपन्यास इति. तथा धर्मगणितानुयोगों एकविभक्त्यापन्यस्तौ, अन तु क्रमेऽप्रधानावेताविति, तथा द्रव्यानुयोगे भिन्न-विभक्त्युपन्यासे प्रयोजनं. अयंहिएकैकानुयोगेमीलनीयः, नपुनलौकिकशास्त्रवधुक्तिभिर्न विचारणीयइति, तथाऽनुयोगशब्दद्वयोपन्यासे प्रयोजनमुच्यते-यत्त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्त तदपृथक्त्वानुयोगप्रतिपादनार्थं, यच्च द्रव्यानुयोग इति तत्पथक्त्वानुयोगप्रतिपादनार्थमिति । एवं व्याख्याते सत्याह परः-इह गाथासूत्रपर्यन्त इदमुक्तः- 'यथाक्रमं ते महर्द्धिका' इति, एवं तर्हि चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य नियुक्तिः क्रियते?, अपि तु द्रव्यानुयोगस्य युज्यते कर्तुं, सर्वेषामेव प्रधानत्वात, एवं चोदकनाक्षेपे कृते सत्युच्यते - मू. (११) संविसयबलवत्तं पुन जुज्जइ तहविअमहिड्डिअंचरणं । चारित्तरकखणट्टा जेणिअरे तिन्नि अणुओगा।
भा.६] वृ. स्वश्चासौ विषयश्च स्वविषयस्तस्मिन स्वविषये बलवत्त्वं पुनर्युज्यते-घटते, एतदक्तं भवतिआत्मीयात्मीयविषयेसर्वएवबलवन्तोवर्तन्तइति.एवं व्याख्यातेसत्यपरस्त्वाह-यद्येवंसर्वेषामेवनिर्यक्तिकरणं प्राप्त, आत्मीयात्मीयविषये सर्वेषामेव बलवत्त्वात्, तथाऽपि चरणकरणानुयोगदस्यनकर्तव्येति.एवं चोदकेनाशङ्किते सत्याह गुरुः- 'तहवि अ महिड्डिअं चरणं' 'तथापि'एवमपि स्वविषय-बलवत्त्वेऽपि सति महर्द्धिकंचरणमेव,शेषानुयोगानांचरणकरणानुयोगार्थमेवापादानात. पूर्वोत्पन्न-संरक्षणार्थमपूर्वप्रतिपत्त्यर्थं चशेषानुयोगाअस्यैववृत्तिभूताः, यथा हि कर्पूरवनखण्डरक्षार्थं वृत्तिरुपादीयते,तत्रहि कर्पूरनवखण्डंप्रधानं नपुनर्वृत्तिः, एवमत्रापिचारित्ररक्षणार्थशेषानुयोगा-मुपन्यासात,तथाचाह-'चारित्तरक्खणट्ठाजेनियरेतिन्नि अनुआगा' चयरिक्तीकरणाच्चारित्रं तस्य रक्षणं तदर्थं चारित्ररक्षणार्थं येन कारणेन ‘इतरे' इति धर्मानुयागादयस्त्रयाऽनुयोगा इति । एवं व्याख्याते सत्याह-कथं चारित्ररक्षणमिति चेत्तदाहमू. (१२) चरणपडिवत्तिहउं धम्मकहा कालदिक्खमाईआ। दविए दंसणसुद्धी दंसणसुद्धस्स चरणं तु॥
[भा.७] वृ.चर्यतइतिचरणं-व्रतादितस्यप्रतिपत्तिश्चरणप्रतिपत्तिःचरणप्रतिपत्तेःहेतुःकारणंनिमित्तमितिपर्यायाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org