________________
आधनियुक्तिः मूलसूत्रं पण्डकस्य स्त्रिया वा मूर्छा अनुगगा भवति । उक्तं चतुर्थस्थण्डिलमापातसंलोकरूपम्. इदानी तृतीयमापातासंलोकरूपमुच्यते. तत्राहमू. (५१०) आवायदोस तइए बिइए संलोयओ भवे दोसा।
ते दोवि नत्थि पढमे तर्हि गमनं तत्थिमा मेरा॥ वृ. तृतीयं स्थण्डिलं यद्यप्यसलाकं तथाऽप्यापातदोषेण दष्टं वर्तते। उक्तं तृतीयम, इदानीं द्वितीयमनापातसंलोकरल्पमुच्यत. तत्राह- बिइए संलायओभवे दोसा' द्वितीय यद्यप्यापातदोषो नास्ति तथापि संलोकतो भवति दोषः, उक्तं द्वितीय स्थण्डिलं. इदानीं प्रथममनापातमसंलोकमुच्यते. तत्राह- ते दोवि नत्थि पढमे ते दोषा आपातजनिताः संलोकजनिताथन सन्ति प्रथम स्थण्डिलेऽतस्तत्रैव गमनं कर्त्तव्यं, तत्र चेयं 'मेरा' मर्यादा-वक्ष्यमाणा इयं नीतिरिति ।। तत्र यदक्तं प्रथमस्थण्डिले गच्छतामियं मेरा साऽभिधीयतेमू. (५११) कालमकाले सन्ना कालो तझ्याइ सेसयमकालो।
पढमा पारिसि आपुच्छ पानगमपुप्फियऽन्नदिसिं॥ वृ. तत्रैका काले सञ्ज्ञा भवति अन्याऽकाले सज्ञा भवति. कालो ततियाए'त्ति कालः' सञ्ज्ञाकालः तृतीयायां पौरुष्यां भवति संसयमकालो त्ति शेषकाले या सज्ञा भवति साऽकालसञ्जत्युच्यते. 'पढमपोरिसि'त्ति तत्राकालसञ्ज्ञा प्रथमपौरुष्यां यदिभवति ततः आपुच्छ पानग'त्ति आपृच्छ्य साधून. एतदुक्तं भवति-साधूनेवमसावापृच्छति यद्त-भवतां किं कचिच्चङ्क्रमणभूमिंयास्यति नवा? इति. पुनः 'पानग'त्ति तदनुरुपं पानकमानयति, किंविशिष्टम् ? - अपुष्पितं तरिकारहितं येन स्वच्छतया उदकभ्रान्तिर्भवति, 'अन्नदिसं'ति अन्ययापत्तनस्य दिशा उदकं गृह्यते अन्ययाच दिशा चक्रमणभूमि प्रयाति येन सागारिकाशङ्का न भवति यदुतैते कानिकेन शौचं कुर्वन्ति॥ म. (५१२) अइरेगगहण उग्गाहिन्न आलोअपच्छिअंगच्छे।
एसा उ अकालंमी अनहिंडिअ हिंडिआ कालो॥ ७. अतिरिक्तं च तत्पानकं गृह्यते कदाचिदन्यसाधोः कार्यं भवेत् सागारिकपुरस्ताद्वा उच्छोलनादि क्रियते । 'उग्गाहिएणं'ति उद्ग्राहितेन-पात्रबन्धबद्रेन पात्रकेण समानीय गुप्तं सत् 'आलोए'त्ति आनीयाचार्य-स्य तदालोच्यते, 'पच्छिउं गच्छे'त्ति पुनस्तमेवाचार्य पृष्ठा चक्रमणिकया गच्छति, इयमकाले सज्ञा अका-लसझेत्यर्थः अहिण्डितानां सतां भवति. कालसञ्ज्ञा पुनर्हिण्डितानांभिक्षाटनकालस्योत्तरकालं भुक्त्वा या भवति सा कालसञ्ज्ञा भवति । अन्ये त्वाह:- अनहिंडिय हिंडियाकालाति अहिण्डितानामर्थपारुषी-करणात्तरकाले यका भवति सा कालस व. तथा हिण्डितानां भिक्षाभ्रमणभोजनोत्तरकालं या भवति साऽपि कालसज्ञोच्यते । मुक्त्वोत्तरकालं या सज्ञा भवति तत्र किं कृत्वा कथं वा गम्यते? मू. (५१३) कप्पेऊणं पाए एक्काकस्स उ दुवे पडिग्गहए।
दाउं दो दो गच्छे तिण्हऽट्ट दवं तु घेतूणं । वृ. पात्रकाणि कल्पयित्वा पत्ताई तेप्पिऊण इत्यर्थः पुनरकेकम्य साधाः पतवग्रहद्वयं दत्त्वा. एतदुक्तं भवति-योऽसौतिष्ठतिसाधुरस्तस्यआत्मीयएवएक पतढग्रहाद्वितीयं तुपतटग्रहयोऽसौसाधुशङक्रमणभूमि प्रयाति ससमर्पयित्वा व्रजति अत एकैकस्य द्वौ दी पतग्रहौ भवतः। दोदो गच्छत्ति द्वौ द्वौ गच्छतःनैकैको गच्छति.तत्र चतिण्हट्ट दवंचघेत्तूण' त्रयाणांसाधूनामर्थ यावदकं भवति तावन्मानंती गृहीत्वा व्रजतः।त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org