________________
११८
आघनियुक्तिः मूलसूत्रं आसोयपुन्निमाए पद ३, कत्तियपुन्निमाए पद ३ अंगुल ४, मगसिरपुनिमाए पद ३ अंगुल, ८. पोसपुन्निमाए पद ४. एत्तिअंजाव बुडी होइ।माहपुन्त्रिमाए पद ३ अंगुल ८ फरगुणपुनिमाए पद३ अंगुल४. चेत्तपुन्निमाए पद ३. वइसाहपुन्निमाए पद ३. वइसाहन्निमाए पद २ अंगुल, ८. ज्येष्ठपुन्निमाए पद २ अंगुल ४. आसाढपुन्निमाए पद २. इत्तियं जाव हाणी । भावत्थो झ्मो-सावणस्स पढमदिवसाओ आरब्भ वुड्डी जदा भवति तदा दिवसे दिवसे अंगुलस्यसत्तमोभामो किंचिप्पणो वड्डइ.इमंभणिअंहोइ-सावणस्स पढमदिवसे दाहिं पएहिं पोरिसी होड़ अंगुलस्स सत्तमेण भागेण किंचिप्पणेण अहिश, एवं बितियदिवसे दो पयाई दा असत्तमभागा अंगुलस्स किंचिप्पूणा, एवंण्याह वुहिए ताबजावसावणपुन्निमाए दो पयाइंचत्तारि य अंगुलाई वुड्डी जाया, एवं इमाइ कमवुवीए ताव नेयव्वं जान पोसमासपुन्निमा, तत्थ चउप्पया पोरिसी. ततो परं माहपढमदिवसाउ आरम्भ हाणी एतेण चेव कमेण नायव्वा जाव आसाढपुन्निमा । आह-इदमुक्तं सप्तभिर्दिवसरङ्गलं बर्द्धते. तथा पक्षणाङ्गलाद्वयं बर्द्धत इत्युक्तं , सदयं विरोधः कुतो ?. यदा पक्षणाङ्गलद्वयं वर्द्धत तदाऽङ्गुलं सप्तभिः सार्दिवसर्वद्धत?. आचार्यस्त्वाह. सत्यमेतत. किन्त्वननव तत्प्रख्याप्यते-वरं किश्चिद्वृद्धायां पौरुष्यां पारितं माभून्न्यूनायां प्रत्याख्यानभङ्गमयात.न्यूनता च पारुष्यामवं भवति. यदि याऽसौ मातुमारब्धा छाया यस्यां यदि प्रदीर्घायां भुक्ते तदा न्यूना पौरुषी, अधिका च तदा भवति यदा सा छाया स्वल्पा भवतीति । अधुना येषु मासेष्वहोरात्राणि पतन्ति तान् मासान प्रतिपादयन्नाहमू. (४८३) आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य।
फग्गुणवइसाहेसु य बौद्धन्वा ओमरत्ताओ॥ वृ. आषाढस्य मासस्य बहुलपक्ष-कृष्णपक्षेऽहोरात्रं पतति, तथा भाद्रपदबहुलपक्षे कार्तिकबहुलपक्षे पोषबहुलपक्षे फाल्गुनबहुलपक्षे वैशाखबहुलपक्षे चाहोरात्राणि पतन्ति। ओमरत्तं' अहोरात्रं. नचतैरहोरात्रैः पतद्भिरपिपारुष्यान्यूनता वेदितव्या, अस्यार्थस्य ज्ञापनार्थमिदमुक्तं । एवं तावत्पौरुष्याः प्रमाणमुपगतं. या तु पुनथरमपारुषर्षा सा कियत्प्रमाणा भवतीत्यतस्तत्स्वरूपप्रतिपादनायाहमू. (४८४) जेट्टामूले आसाढसावणे छहिं अंगुलेहिं पडिलेहा।
अट्टहिं बीअतियंमि अतइए दस अट्टहि चउत्थे। वृ. ज्येष्ठामूल मासे तथाऽऽषाढश्रावणे षड्भिरङ्गुलविदद्यापि पौरुषी नपूर्यते तावच्चरमपौरुषर्षा भवति। अहिंबितिअतियंमि'त्तिभाद्रपदेआश्वयुजिकार्तिकचास्मिन द्वितीयत्रिकेऽष्टभिरङ्गुलैर्यावदद्यापिपौरुषी न पूर्यत तावच्चरमपौरुषी भवति । ततिए दस त्ति मार्गशिरे पौषे माघे च एतस्मिन तृतीय त्रिके दशभिरङ्गलावदद्यापि पौरुषर्षा न पूर्यत तावच्चरमपौरुषीभवति । अट्टहिं चउत्थ त्तिफाल्गुन चैत्र वैशाख चअस्मिंश्चतुर्थेत्रिकऽष्टभिरङ्गलावन्नपूर्यतेपौरुषीतावच्चरमपात भवति.एतस्यांचरमपौरुष्यांपात्रकाणि प्रतिलेख्यन्ते । स चपात्रकप्रत्युपेक्षणासमये पूर्वकं व्यापारं करातीत्याहमू. (४८५) उववज्जिऊण पुव्वं तल्लेसा जड़ करेइ उवओगं ।
. सोएण चक्खुणा घाणओ य जीहाहँ फासेणं ॥ वृ. 'उपयुज्य उपयोगं दत्त्वा पूर्वमेव. यदुत मयाऽस्या वलायां पात्रकाणि प्रत्युपक्षणीयानीत्येवमुपयुज्य पुनः तल्लेश्य एव प्रत्युपेक्षणाभिमुख एव जति त्ति यतिः' प्रवजितः पात्रकसमीपे उपविश्य उपयोगं करोति' मतिं व्यापारयति. कथं ? - श्रोत्रेण' श्रोत्रेन्द्रियेण पात्रक उपयोगं करोति. कदाचित्तत्र भ्रमरादिं गुञ्जन्तं शृणोति. पुनस्तं यतनयाऽपनीय तत्पात्रकं प्रत्युपक्षत, तथा चक्षुषा उपयोग ददाति कदाचित्तत्र मृषि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org