________________
मुलं- ४७६
संयमः । अथेदानी "पमज्जित्तावि संजमो” व्याख्यायते सागारिएरुपमज्जण संजमो' सागारिकानामग्रतो यत्पादाप्रमार्जनमसावेव संयमः, 'सेसे पमज्जणय'त्ति 'शेषे' सागारिकाद्यभावे प्रमार्जनेनैव संयमः । जोगतिग पुव्वभणिअं समत्तपडिलेहणाए सज्झाओ। चरिमाए पोरिसीए पडिलेह तआ उ पायदुगं ॥
मू. (४७७)
[भा. १७३] वृ. योगत्रयं पूर्वमेव व्याख्यातं. "मनमाईतिविहकरणमारतो" इत्यस्मिन् ग्रन्थे, अत्रापि तथैव द्रष्टव्यं । उक्तः सप्तदशप्रकारः संयमः, तत्प्रतिपादनाश्रोक्ता वस्त्रप्रत्युपेक्षणा, तत्समाप्तौ च किं कर्तव्यमित्यत आह- 'समत्तपडिलेहणाए सज्झाओ' समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः कर्त्तव्यः सूत्रपौरुषीत्यर्थः पादोनप्रहरं यावत् । इदानीं पात्रप्रत्युपेक्षणामाह- 'चरिमाए' चरमायां पादोनपौरुष्यां प्रत्युपेक्षेत 'ताहे'त्ति 'तदा' तस्मिन् काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते । इदानीं यदुक्तं 'चरमपौरुष्यां पात्रकद्वितयं प्रत्युपेक्षणीयं' तत्र पौरुष्येव न ज्ञायते किंप्रमाणा ? अतस्तत्प्रतिपादनायाहमू. (४७८) पोरिसि पमाणकालो निच्छ्यववहारिओ जिनक्खाओ।
निच्छयओ करणजुओ क्वहारमतो परं वोच्छं ॥
वृ. पारुष्याः प्रमाणकालो द्विविध- निश्रयतो व्यवहारतश्र ज्ञातव्यः, तत्र 'निश्रयतो' निश्चयनयाभिप्रायेण करणयुक्तो - गणितन्यायात्, अतः परं 'व्यापहारिको' व्यवहारनयमतेन वक्ष्ये । तत्र निश्रयपौरुषीप्रमाणकालप्रतिपादनायाह
मू. (४७९)
अयणाईयदिनगणे अट्टगुणेगट्टिभाइए लब्द्धं ।
उत्तरदाहिणामाई पोरिसि पयसुज्झपक्खेवा ॥
वृ. दक्खिणायने उत्तरायणदिनानि उत्तरायणे दक्खिणायनदिनानि मीलयित्वा गण्यन्ते, स राशिरष्टभिर्गुण्यते, एकषष्ट्या भागो द्रियते, लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः, यावता भवति उत्तरत्ति मकरदिने ४ पादाः । व्यवहारतोऽधुना पौरूषीप्रमाण-कालप्रतिपादनायाह
मू. (४८०)
૬૬૭
आसाढे मासे दो पया, पोसे मासे चउपया। चित्तासोएस मासेसु, तिपया हवड़ पोरिसी । अगसहभागा स्वयवुडी होइ जं अहोरते। गुणकारी एडी सरतेएणं ॥
मू. (४८१)
[प्र.२४]
वृ. आषाढे मासे पौर्णमास्यां द्विपदा पौरुषी भवति, पदं च द्वादशाङ्गुलं ग्राह्यं, पौषे मासे पौर्णमास्यां चतुष्पदा पौरुषी भवति, तथा चैत्राश्वयुजपोर्णमास्यां त्रिपदा पौरुषी भवति ॥ अधुना कियती वृद्धिः कियत्सु दिनेषु ? कियती वा हानिरित्येतत्प्रतिपादयन्नाह
मू. (४८२)
Jain Education International
अंगुलं सत्तरत्तेणं. पक्खणं तु दुअंगुलं । वायएवावि. मासेणं चउरंगुलं ॥
वृ. आषाढपौर्णमास्या आरभ्याङ्गुलं सप्तरात्रेण वर्द्धते. पक्षेण तु अङ्गुलद्वयं वर्धते. तथा मासेनाडुलचतुष्टयं वर्द्धते इयं च वृद्धिरुत्तरात्तरं तावन्नेया यावत्पौषमासपौर्णमास्यां पदचतुष्टयेन पौरुषी जायते. हानिरपि पौर्णमास्याः परत एवमेव च द्रष्टव्या यदुताङ्गुलं सप्तरात्रेणापहियते, पक्षेणाङ्गुलछयं. मासेनाङ्गुलचतुष्टयं. एवमियं हानिरुत्तरोत्तरं तावन्नेया यावदाषाढपौर्णमास्यां द्विपदा पौरुषी जायेत । स्थापना चेयम- आसाढपुन्निमाए पद २ पौरुषी, सावणपुत्रिमाए पद २ अंगुल ४. भद्दवयपुन्निमाए पद २ अंगुल ८.
For Private & Personal Use Only
www.jainelibrary.org