________________
मलं-४२९
अभिंतर बाहिरिआ दुविहा दव्वे य भावे य॥ वृ. द्विविधा प्रत्युपेक्षणा भवति, कतमन द्वैविध्यनत्यत आह-छद्मस्थानां संबन्धिनां केवलिनां च, सा चैकका द्विविधाअभ्यन्तरा बाह्या च, याऽसौ छद्मस्थानां सा द्विविधा-बाह्या अभ्यन्तरा, च, या च केवलिनां साऽपि अभ्यन्तरा बाह्या च । 'दब्वे य भावे यत्ति याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयेति । तन्न केवलिप्रत्युपेक्षणां प्रतिपादयन्नाहमू. (४३०) पाणेहि उसंसत्ता पडिलेहा होड़ केवलीणं तु।
संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥ वृ. प्राणाभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिना, 'संसत्तमसंसत्त'त्ति संसक्त द्रव्यविषया असंक्त द्रव्य विषया च छद्मस्थानां प्रत्युपेक्षणा भवतीति । आह-यथोपन्यासस्तथा निर्देश' इति न्यायात्प्रथमं छद्मस्थानांव्याख्यातुंयुक्तं पश्चात्कवलिनामिति, उच्यते, प्रधानत्वात्कवलिनां प्रथमं व्याख्या कृता पश्चाच्छद्मस्थानामिति. आह-तत्कथं प्रथममवैवमुपन्यासो न कृतः ? इति, उच्यत. तत्पूर्वकाः केवलिनोभवतीत्यस्वार्थस्यज्ञापनार्थमिति॥अनेनवाकारणेनकेवलिनःप्रत्युपेक्षणांकुर्वन्तीति प्रतिपादयन्नाहम. (४३१) संसज्जड़ धुवमेअं अपेहिजतेन पुव्व पडिलेहे।
पडिलेहिअंपि संसज्जइत्ति संसत्तमेव जिन्ना॥ वृ. 'संसज्यते' प्राणिभिः सह संसर्गमुपयाति 'ध्रुवं' अवश्यं एतत् प्रत्युपेक्षमितपि उपभोगकाले संसज्यते तदा 'संसत्तमेव जिन'ति संसक्तमेव जिनाः' केवलिनः प्रत्युपेक्षन्ते न त्वानागतमेव, पलिमन्थदोषात् । उक्ता केवलिद्रव्यप्रत्युपेक्षणा. इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाहम. (४३२) नाऊण वेयणिज्ज अइबह आउअंच थोवागं।
कम्मं पडिलेहेउं वच्चंति जिना समुग्यायं ॥ वृ. ज्ञात्वा वेदनीय' कर्म अतिप्रभूतं तथाऽऽयुष्कं च स्तोकं कर्म प्रत्युपेक्ष्य' ज्ञात्वेत्यर्थः, किमित्यत आह वच्चंति जिना समुग्घायं कर्म अतिप्रभूतं केवलिनः समुद्घातं व्रजन्ति, अत्र च भावः- कर्मण उदयः आदयिको भाव इत्यर्थः । उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाहम. (४३३) संसत्तमसंसत्ता छउमत्थाणं त होड पडिलेहा।
चोयग जह आरक्खी हिंडिताहिंडिया चेव॥ वृ. संसत्त'त्ति संसक्त द्रव्यविषया असंसक्त द्रव्यविषया च छद्मस्थानां भवति प्रत्युपेक्षणा, अत्र चोदक आह-युक्तं तावत संसक्त च वस्त्रादेः प्रत्युपेक्षणाकरणं. असंक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते १. आचार्य आह-यथा आरक्षकयोहिण्डिताहिप्डितयोर्यथासयन प्रसादविनाशी संजाता तथाऽत्रापि द्रष्टव्यं, तथाहि-किंचिन्नगरं. तत्थ राया. तेन चोरनिग्गहणत्थं आरक्ति ओ ठविओ, सो एगं दिवसं हिंडए बीए तइए हिंडतो चोरं न किंचे पासति ताह ठितो निम्विन्ना, चोरेहिं आगमिअंज्हा वीसत्थो जो आरक्खिओ. ताहे एकदिवसेणं सव्वं नगरं मुटुं. ताहे नागरगा उट्टिआ मुट्टा, तो राया भणडवाहरह आरक्अिं.वाहित्ता पुच्छितो. किं तुमए अज्जाहिंडिं न नगरे ?, सो भणति-न हिंडिअं. ताहे रुट्टो राया भणइ जई नज्ज एत्तिए दिवसे चोरेहिं न मुठे सो ताम चेव गुणो, तए पुन पमायं करितेणं. मुसाविअं. ततो सो निग्गाहिओ राइणा, अन्नो पठविआ, सो पुन जइन दिक्खति चोरे तहवि रत्तिं सयलं हिंडति. अह तत्थ एगदिवसे अन्नरत्तो गयं नाऊणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org