________________
मुलं-४१८ च कृतं भवति अन्यग्रामेऽटभिःमू. (४१९) एवं उग्गमदोसा विजढा पइरिक्कया अनोमानं ।
___ मोहतिगिच्छा अ कया विरियायारा य अनुचिन्नो ।। ___ वृ. 'एवं' अन्यग्रामे भिक्षाटनेन उदगमदोषाः' आधाकर्मादयः 'विजढा' परित्यक्ता भवन्ति, 'पइरिक्कय'त्ति प्रचरस्य भक्तादलाभो भवति अनोमाणंति न वा अपमान' अनादरकृतं भवति लोके. तथा मोहचिकित्सा च कृता भवति. श्रमातपवैयावृत्त्यादिभिर्मोहस्य निग्रहः कृतो भवति-अवकाशो दत्तो न भवति. विरियायारो य' वीर्याचारश्च 'अनुचीर्णः' अनुष्ठितो भवति । मू. (४२०) अनुकंपायरियाई दोसा पइरिक्काजयणसंसट्ठ।
पुरिसे काले खमणे पढमालिय तीसु ठाणेसु॥ वृ. एवमुक्ते सति चोदक आह-सत्यमाचार्यादयोऽनुकम्पिता भवन्ति. किन्तु त एव वृषभाः परित्यक्ता भवन्ति. आचार्योऽप्यनेनैव वाक्येन प्रत्युत्तरं ददाति काका- अनुकंपायरिआई'त्ति एवमाचार्यादीनामनुकम्पा. यत एव परलोक निर्जरा इहलोके प्रशंसा. पुनरप्याहपर:-'दोसा' इति भवतु नाम परलोका(आचार्या)नुकम्पा किन्तु क्षुत्पीडा पिपासापीडा च तदवस्थव, आचार्योऽप्याह-क्रियत एव प्रथमालिका, किन्तु? त्रिषु स्थानेषु. कानि च तानि ?, अत आह 'पुरिसे'त्ति पुरुषः' असहिष्णुः पुरुषो यद्यसहिष्णुस्ततः करोति, कालेउष्णकालादौ, यद्युष्णकालततः करोति, 'खवण'त्ति कदाचित्क्षपको भवति अक्षपको वा, यदि क्षपकस्ततः करोति, एवमेतेषु त्रिषु स्थानकेषु प्रथमालिकांकरोति, क्व करोति?, आचार्योऽप्यनेनैव वाक्येनोत्तरंददाति, कथं वा करोति?, अत आह- 'पतिरिक्के जयण त्ति प्रतिरेक्ते एकान्ते यतनया करोति, पुनरप्याह परःआचार्यादीनां तेन तदभक्तं संसृष्टं कृतं भवति, आचार्योऽप्यनेनैव वाक्येनोत्तरं ददाति-पतिरिक्कयणसंसटुं' एकान्ते यतनायऽसंसृष्टं च यथा भवति तथा प्रथमालियति-मात्रके प्रथममाकृप्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते कृत्वा, अकारप्रश्लेष आचार्यवाक्ये द्रष्टव्यः।
इदानीमेतामेव गाथां भाष्यकारः प्रतिपदं व्याख्यानयन्नाह, मू. (४२१) चोयगवयणं अप्पानुकंपिओ ते अभे परिच्चत्ता।
आयरियनुकंपाए परलोए इह पसंसणया॥ [भा. १४८] वृ. चोटकस्य वचनं. किं तद ?. आत्मैवेमनुकम्पित आचार्येण. ते च भवता परित्यक्ता भवन्ति। आचार्योऽप्याह-आचार्यानुकम्पया परलोका भवति. इहलोके च प्रशंसा भवति । 'अनुकंपा आयरियाई वक्खाणिअं. इदानीं "दोस"त्ति व्याख्यानयन्नाह. मू. (४२२) एवंपि अपरिचत्ता काले खवण अ असहुपुरिस य।
काला गिम्हो उ भवे खमगा वा पढमबिएइहिं ।। [भा. १४१ वृ. चादकः पुनरप्याह-एवमपिते परित्यक्ता एव, ततः क्षुधादिना वाध्यन्ते, आचार्योऽप्याह- काले त्ति काल-उष्णकाल करोति ‘खवण'त्ति क्षपको यदि भवति ततः स करोतिप्रथमालिकामसहिष्णुश्च परुषो यदि भवति ततः स करोति प्रथमालिकां. तत्र कालो-ग्रीष्मो यदिभवेन्पुरुषः क्षपको यदि भवति. 'पढमविडएहिति अत्र पुरुषः केन कारणेनासहिष्णुर्भवति ?- पढमेत्ति प्रथमपरीषहण वाध्यमानः क्षुधित इत्यर्थः, द्वितीयपरीषहेण-तृषा बाध्यमानः. पिपासया पीड्यमानोऽसहिष्णुर्भवति । अत्राह पर:
मू. (४२३) जड़ एवं संसट्ठ अपत्ते दोसिणाइणं गहणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org