________________
ओधनियुक्तिः मूलसूत्रं कश्चिनास्ति यस्य हस्ते संदिश्यते ततो निवर्त्तनं वा क्रियते. कदा?, अत आह-'सति काले' विद्यमाने पहुप्पंति काले तत्तदनुष्ठीयते यदुक्तं, एतानि कार्याणि तत्र ज्ञात्वाऽन्यत्र ग्रामे व्रजन्ति, तानि दर्शयन्नाहमू. (४१४) दूरट्ठिअखुडूलए नव भड अगनी य पंत पङिनीए। .
पाआग्गकालइक्कम एक्कगलंभो अपज्जत्तं ॥ वृ. प्रथम गाथा सुगम, एतानि दरस्थितार्दानि कारणानि अर्द्रपथ एव ज्ञातानि. कदाचिद्गतः सन् तत्र पाउग्ग'त्ति तत्र ग्राम प्रायोग्यमाचार्यादीनां न लब्धं ततोऽन्यत्र व्रजति. 'कालातिक्कम' भिक्षाकालस्य वाऽतिक्रमो जाव एकस्य वा साधोस्तत्र भोजनलाभा जातस्ततोऽन्यग्रामे व्रजन्ति । 'अपज्जत्तं'ति न वा पर्याप्त्या तंत्र भक्त जातं लब्धं पानकं वा न लब्धं. एभिरनन्तरोक्तैः कारणैरन्यग्रामं व्रजन्तीति ॥ मू. (४१५) माउग्गाईणमसई संविग्गं सन्निमाइ अप्पाहे ।
जइ य चिरं तो इयरे ठवित्त साहारणं भुंजे ॥ वृ. एवमसौ प्रायोग्यादीनां असति अन्यग्रामं व्रजति. व्रजश्च साधुंयदि पश्यति ततस्तस्हस्ते संदिशति. सञ्जी श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा आदिग्रहणात् पूर्ववच्छेषम् । एवं तावदिभक्षामटतां विधिरुक्ताः . ये पुनर्वसतौ तिष्ठन्ति साधवस्तैः किं कर्तव्यमित्यत आह-'नइ य चिरं' यदि च चिरं तेषां ग्रामं गतानां तत इतरे-वसतिनिवासिनः साधवः 'ठवेत्तु साहारणं' यद्गच्छसाहारणं विशिष्टं किञ्चित्तस्थापयित्वाशेषमपरंप्रान्तप्रायंभुञ्जते।अथतथाऽपिचिरयंतिमू. (४१६) जाए दिसाए उ गया भत्तं धेत्तुं तओ पडियरंति।
अनपुच्छनिग्गयाणं चउद्दिसं होइ पडिलेहा॥ वृ. 'जाए दिसाए उगया' यया दिशा भिक्षाटनार्थगतास्तया दिशा गृहीतभक्तपानकाः साधवः 'पडियरं तित्ति प्रतिजागराणां-निरूपणां कुर्वन्ति, अथ तु ते भिक्षाटका अ न भोगेनकथयित्वैव गतास्ततः किं कर्तव्यमित्यत आह-अनापृच्छ्य निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणं' निरूपणं कर्तव्यं साधुभिः । प्रतिजागरणमनगमनविधिः कः?, ___ मू. (४१७) पंथेनेगो दो उप्पहेण सदं करेंति वच्चंता।
अक्खरपहिसाडणया पडियरनिअरेसि मग्गेणं ।। व. पथा' मार्गेण प्रसिद्भेन एकः साधः. प्रयाति. द्वौ साधु ‘उत्पथेन' उन्मार्गेण व्रजतः. वर्त्तन्या एक एकया दिशाऽन्यश्चान्यया, तेच त्रयोऽपि व्रजन्तः शब्दं कुर्वन्ति, ते चव्रजन्तः स्तेनादिना नीयमानाः साधवः किं कुर्वन्तीत्यत आह- 'अक्खर'त्ति वर्त्तिन्यामक्षराणि लिखन्तः पादादिना व्रजन्ति, 'परिसाडणय'त्ति परिशातनं वस्त्रादे- कुर्वन्ता व्रजन्ति येन कश्चित्तेन मार्गेणान्वेषयति । 'पडिअरनियरेसिं'ति इतरेषामन्वेषणार्थ निर्गतानां साधूनां मार्गेणं तत्कृत चिह्नन प्रतिजागरणं कर्त्तव्यं । मू. (४१८) गामे गंतुं पुच्छ घरपरिवााएँ जत्थ उन दिट्ठा।
तत्व बोलकरणं पिंडियजनसाहणं चेव॥ वृ. यदा तु पुनस्तेषां स्तननीतानां चिह्यं न किश्चित्पश्यति तदाऽपि ग्रामदेव गत्वा पृच्छति, कथं ?. गृहपरिपाढ्या, 'जत्थ उ न दिट्टे'त्ति यत्र न दृष्टास्तस्मिन ग्रामे. न च तद्गामनिर्गतानां वार्ता तत्रेव 'बोलकरणं' रोलं कुर्वन्ति, पश्चाश्च पिंडितजणसाहणं पिण्डितो-मिलितो यो जनस्तस्य कथयन्ति यद्अस्मिन् ग्राम प३व्रजिता भिक्षार्थ प्रविष्टाः न च तेषां पुनरस्मात ग्रामाद्वार्ता क्षुतेति । एवं तैस्तरुणैरेतंदव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org