________________
-
आवश्यक - मूलसूत्रम् - २- ४ / १० जं किंचि कयाहारो अवउज्झियथोवमाहारो ।।
वृ- 'उस्सन्नं' प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किञ्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधः, 'अवउज्जियथोवमाहारो' त्ति उज्झित-उज्झितधर्मा स्तोक::- स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः । । एवं क्रियायुक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयतिनि. (१२६८) थोवाहारो थोवभणिओ य जो होइ थोवनिद्दो य । थोवोवहिउवगरणो तस्स हु देवावि पणमंति ।।
वृ- स्तोकाहारः स्तोकभणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाथार्थः । । एवं जइ अनुपालेइ तओ उट्ठेइ, भणंति-वरं एवंपि जीवंतो, पच्छा सो पुव्वाभिमुहो ठिओ किरियं पउंजिउंकामो देवो भाइसिद्धे नमंसिऊणं संसारत्था य जे महाविज्जा । वोच्छामि दंडकिरियं सव्वविसनिवारणिं विज्जं ॥
नि. (१२६९ )
७६
वृ- ‘सिद्धान्’ मुक्तान् नमस्कृत्य संसारस्थाश्च ये 'महावैद्याः' केवलिचतुर्दशपूर्ववित्प्रभृतयस्ताँश्च नमस्कृत्य वक्ष्ये दण्डक्रियां सर्वविषनिवारिणीं विद्यामिति गाथार्थः ।। सा चेयं
नि. (१२७० ) सव्वं पाणइवायं पच्चक्खाई मि अलियवयणं च । सव्वमदत्तादानं अब्बंभ परिग्गहं स्वाहा ।।
वृ- 'सर्वे' सम्पूर्णे प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एष महात्मेति, अनृतवचनं च, सर्वे चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः । । एवं भणिए उडिओ, अम्मापिईहिं से कहियं, न सद्दहइ, पच्छा पहाविओ पडिओ, पुणोवि देवेण तहेव उट्ठविओ, पुनोवि पहाविओ, पडओ, तइयाए वेलाए देवो निच्छइ, पसादिओ, उट्ठविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता तेन समं पहाविओ, एगंमि वनसंडे पुव्वभवे कहेइ, संबुद्धो पत्तेयबुद्धो जाओ, देवोऽवि पडिगओ, एवं सो ते कसा नाए सरीरकरंडए छोढूण कओऽवि संचरिउं न देइ, एवं सो ओदइवस्स भावस्स अकरणयाए अब्भुट्ठिओ पडिक्कंतो होइ, दीहेण सामन्नपरियाएण सिद्धो, एवं भावपडिक्कमणं । आहकिंनिमित्तं पुणो २ पडिक्कमिज्जइ ?, जहा मज्झिमयाणं तहा कीस न कज्जे पडिक्कमिज्जइ ?, आयरिओ आह-इत्थ विज्ज्रेण दिठ्ठतो- एगस्स रन्नो पुत्तो अईव पिओ, तेन्त्र चिंतियं-मा से रोगो भविस्सइ, किरिय करावेमि, तेन्न विज्जा सद्दाविया, मम पुत्तस्स तिगिच्छं करेह जेण निरुओ होइ, ते भांति - करेमो, राया भणइ-केरिसा तुज्झ जोगा ?, एगो भणइ - जइ रोगो अत्थि तो उवसामेति, अह नत्थि तं चेव जीता मारंति, बिइओ भणइ जइ रोगो अत्थि तो उवसामिति, अह नत्थि न गुणं न दोसं करिति, तइओ भइ-जइ रोगो अत्थि तो उपसामिंति, अह नत्थि वण्णरुवजोव्वणलावण्णताए परिणमंति, विइओ विधी अनागयपरित्ताणे भावियव्वो, तइएण रन्ना कारिया किरिया, एवमिमंपि पडिक्कमणं जइ दोसा अत्थि तो वि' सोहिज्जुंति, जइ नत्थि तो सोही चरित्तस्स सुद्धतरिया भवइ । उक्तं सप्रसङ्गं प्रतिक्रमणम्, अत्रान्तरेऽध्ययनशब्दार्थो निरुपणीयः, स चान्यत्र न्यक्षेण प्ररुपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्यन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः, यावत्तच्चेदं सूत्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org