________________
आवश्यक-मूलसूत्रम् -२- ३/१० _वृ-'ये' साधवः शीतलविहारिणः ‘यत्र' अनित्यवासादौ ‘यदा' यस्मिन काले 'भग्ना' निर्विण्णाः 'अवकाशं' स्थानंते ‘परमं' अन्यत अविंदंत'त्तिअलभमानागन्तुं तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति?- ‘इमं पहाणंतिघोसन्ति'त्तियदस्माभिरङ्गीकृतं साम्प्रतंकालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिलुतो इत्थ सत्येणं-जहा कोइ सत्थोपविरलोदगरुक्खच्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संता पविरलासु छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अन्ने य सद्दाविंतिएह इमचेव पहाणंति, तंमि सत्थे केइतेसिंपडिसुणंति, केइ न सुणंति, जे सुणिंतिते छुहातण्हाइयाणं दुक्खाणं आभागी जाया, जेनसुणंतिते खिप्पमेव अपडिबद्धा अद्धाणसीसंगंतुंउदयस्ससीयलस्स छायाणंच आभागी जाया । जहा तेपुरिसा विसीयंतितहा पासत्था, जहाते निच्छिण्णा तहा सुसाहू । अयं गाथार्थः ।। साम्प्रतं यदक्तमिदंप्रधानमिति घोषयन्ति तदर्शयतिनि. (११७५) नीयावासविहारं चेइयभत्तिं च अज्जियालाभं ।
विगईसय पडिबंधं निहोसंचोइया बिंति ।। वृ- नित्यवासेन विहारं, नित्यवासकल्पमित्यर्थः, चैत्येषु भक्तिश्चैत्यभक्तिस्तां च, चशब्दात्कुलकार्यादिपरिग्रहः, आर्यिकाभ्यो लाभस्तं, क्षीराद्या विगतयोऽभिधीयत्ने तासु विगतिषु च प्रतिबन्धम्' आसङ्गं निर्दोषं चोदिताः अन्येनोद्यतविहारिणा 'ब्रुवते' भणन्तीतिगाथार्थः ।। तत्र नित्यावासविहारे सदोषं चोदिताः सन्तस्तदा कथं वा निर्दोषं ब्रुवत इत्याहनि. (११७६) जाहेवि य परितंता गामागरनगरपट्टणमडंता ।
तो केइ नीयवासी संगमथेरं ववइसंति ।। वृ-यदाऽपि च ‘परितान्ताः' सर्वथा श्रान्ता इत्यर्थः, किं कुर्वन्तः सन्तः ?-ग्रामाकरनगरपत्तनान्यटन्तस्सन्तः, ग्रामादीनां स्वरूपं प्रसिद्धमेव, अतः ‘केचन' नष्टनाशका नित्यवासिनः, न तु सर्व एव, किं ?-सङ्गमस्थविरमाचार्ये व्यपदिशन्त्यालम्बनत्वेन इति गाथार्थः ।। कथं ?नि.(११७७) संगमथेरायरिओ सुटु तवस्सी तहेव गीयत्थो ।
पेहित्ता गुणदोसनीयावासे पवत्तो उ ।। वृ-निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानकं-कोइल्लनयरे संगमथेरा, दुब्भिक्खे तेन्न साहुणो विसज्जिया, ते तं नयरं नव भागे काऊण जंधाबलपरिहीणा विहरंति, नयरदेवया किर तेसिं उवसंता, तेसिं सीसो दत्तो नाम अहिंडओ चिरेण कालेणोदंतवाहगो आगओ, सो तेसिं पडिस्सए पविसइ निययावासित्ति काउं, भिक्खवेलाए उग्गाहियं हिंडताणंसंकिलिस्सइ-कोडोऽयं सङ्ककुलाणि न दाएइत्ति, एगत्थ सेट्ठियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगस्स, आयरिएहिं चप्पुडिया कया-मारोव, वाणमंतरीए मुक्को, तेहिं तुडेहिं पडिलाहिया जधिच्छिएण, सो विसज्जिओ, एतानि तानि कुलानित्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा, आवस्सयआलोयणाए आयरियाभणंति-आलोएहि, सोभणइ-तुब्भेहिं समं हिंडिओत्ति,तेभणंतिधाइपिंडो ते भुत्तोत्ति, भणइ-अइसुहुभाणित्ति, बइट्टो, देवयाए अड्डत्ते वासं अंधयारं च विउव्वियं एस हीलेइत्ति, आयरिएहि भणिओ-अतीहि, सोभणइ-अंधयारोत्ति, आयरिएहिं, अंगुली पदाइया, सा पज्जलिया, आउट्टो आलोएइ, आयरियावि नव भागे परिकहंति, एवमयं पुट्ठालंबणो न होइ सव्वेसिंमंदधम्माणमालंबणन्ति ।। आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org