________________
अध्ययनं -४- [नि. १२८४]
१८५ किं होहि, दहिकुंडस्स हेट्ठा उवरिंच छिन्नस्सधसत्तिपडियस्स किं होहिइत्ति?, एवं भणित्तातंपयाहिणं करेंतोपडिनियत्तो, इयरोवि विलक्खो नियत्तोपुच्छिओलज्जइ अक्खिउं, पलवइवडुगोत्ति अक्खायं, नट्ठा, नंदोवि कप्पएण भणिओ-सन्नह, पच्छ आसहत्थी य गहिया, पुणोविठविओतंमि ठाणे, सो य निओगामच्चो विणासिओ, तस्स कप्पगस्स बंसो नंदवंसेण समं अनुवत्तइ, नवमए नंदे कप्पगवंसपसूओ सगडालो, थूलभद्दो से पुत्तो सिरिओ य, सत्त धीयरी यजक्खा जक्खदिन्ना भूया भूयदिन्ना सेणा वेणा रेणा, इओ य वररुइ धिज्जाइओ नंदं अट्ठसएणं सिलोगाणमोलग्गइ, सो राया तुट्ठोसगडालमुहं पलोएइ, सो मिच्छत्तंतिकाउंन पसंसेइ, तेन भज्जास ओलग्गिया, पुच्छिओ भणइभत्तातेन पसंसइ, तीएभणियं-अहं पसंसावेमि, तओ सोतीएभणिओ, पच्छाभणइ-किह मिच्छत्तं पसंसामित्ति?,
एवं दिवसे २ महिलाए करणिं कारिओ अन्नयाभणइ-सुभासियंति, ताहे दीनाराणं अट्ठसयं दिन्नं, पच्छा दिने २ पदिण्णो, सगडालो चिंतेइ-निटिओ रायकोसोत्ति, नंदं भणइ-भट्टारगा ! किं तुब्भे एयस्स देह ?, तुब्भे पसंसिओत्ति, भणइ-अहं पसंसामिलोइयकव्वाणि अनट्ठाणि पढइ, राया भणइकहं लोइयकव्वाणि?, सगडालो भणइ-ममधूयाओवि पढंति, किमंग पुण अन्नो लोगो?, जक्खा एगंपि सुयं गिण्हइ, बितिया दोहि तइया तिहि वाराहि, ताओ अन्नया पविसंति अंतेउरं, जवणियंतरियाओ ठवियाओ, वरसई आगओथुणइ, पच्छाजक्खाए पढियं बितियाए दोनितइयाए तिन्निवारा सुयं पढियं एवं सत्तहिवि, रायाए पत्तियं, वररुईस्स दानं वारियं, पच्छा सो ते दीनारे रत्तिं गंगाजले जंते ठवेइ, ताहे दिवसओ थुणइगंगं, पच्छा पाएण आहणइ, गंगा देइत्ति एवं लोगो भणइ, कालंतरेण रायाए सुयं, सगडालस्स कहेइ-तस्स किर गंगा देइ, सगडालो भणइ-जइमए गए देइ तो देइ, कल्लं वच्चामि, तेन पच्चइगो पुरिसोपेसिओ विगाले पच्छन्नं अच्छसुजं वररुई ठवेइतंआनेज्जासि, गएणआनियापोट्टलिया सगडालस्स दिन्ना, गोसेनंदोविगओ, पेच्छइथुणंतं, थुए निब्बुडो, हत्थेहि पाएहि य जंतं मगइ, नत्थि, विलक्खो जाओ, ताहे सगडालो पोट्टलियं रन्नो दरिसेइ, ओहामिओ गओ, पुणोवि छिद्दाणि मगइ सगडालस्स एएण सव्वं खोडियंति, अन्नया सिरीयस्स विवाहो, रन्नो अनुओगो सज्जिज्जइ, वररुइणा तस्स दासी ओलग्गिया, तीए कहियं-रन्नो भत्तं सजिज्जइ आजोगो य, ताहे तेन चिंतियं-एयं छिड्डु, डिंभरुवाणि मोयगे दाऊण इमं पाढेइ
"रायनंदु नवि जाणइजंसगडालो काहिइ ।
रायनंदं मारेत्ता तो सिरियं रज्जे ठवेहित्ति ।। ताइ पढंति, रायाए सुयं, गवेसामि, तं दिटुं, कुविओ राया, जओ जओ सगडालो पाएसु पडइ तओ तओ पराहुत्तो ठाइ, सगडालो घरं गओ, सिरिओ नंदस्स पडिहारो, तं भणइ-किमहं मरामि सव्वाणिवि मरंतु?, तुमं ममं रन्नो पायवडियं मारेहि, सो कन्ने ठएइ, सगडालो भणइ-अहं तालउडं विसं खामि, पायवडिओ य पमओ, तुमं ममं पायवडियं मारेहिसि, तेन पडिस्सुयं, ताहे मारिओ, राया उट्ठिओ, हाहा अकजं !, सिरियत्ति, भणइ-जो तुज्झ पावो सो अम्हवि पावो, सक्कारिओ सिरियओ, भणिओ, कुमारामच्चत्तणं पडिवज्जसु, सो भणइ-ममं जेट्ठो भाया थूलभद्दो बारसमं वरिसं गणियाए घरं पविट्ठस्स, सोसद्दाविओभणइ-चिंतेमि, सो भणइ-असोगवणियाए चिंतेहि, सो तत्थ अइयओ चिंतेइ-केरिसया भोगा रज्जवक्खित्ताणं?, पुणरवि नरयंजाइव्वं होहितित्ति, एतेनामेरिसया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org