________________
१८४
आवश्यक-मूलसूत्रम् -२-४/२६ य कप्पगोऽतीति, महया सद्देण पकुविओ-भो भो कविला! अगडे पडिया जो नित्थारेइ तस्सेवेसा, तं सोऊणं कप्पगो किवाए धाविओ उत्तारिया यऽणेण, भणिओ य-सच्चसंधो होजासि पुत्तगत्ति, ताहे तेन जनवायभएण पडिवन्ना, तेन पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुयं-कप्पओ पंडिओत्ति, सद्दाविओ विनविओ य रायाणं भणइ-अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किच्चं संपडिवजामि?, न तीरइनिरवराहस्स किंची काउं, ताहे सोराया छिद्दाइमगइ, अन्नया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, __ तुमं कप्पगस्स पोत्ताइंधोवसि नवत्ति?,भणइ-धोवामि, ताहेरायाएभणिओ-जइएताहे अप्पेइ तो मा दिज्जासित्ति, अन्नया इंदमहे से भणइ भज्जा-से ममवेताई पोत्ताई रयाविहि, सो नेच्छइ, सा अभिक्खणं वड्डेइ, तेन पडिवन्नं, तेन नीयाणि रयगहरं, सो भणइ-जहं विना मोल्लेण रयामि, सो छणदिवसे पमग्गिओ, अज्जहिजोत्ति कालं हरइ, सो छणो वोलीणो, तहवि न देइ, बीए वरिसे न दिन्नाणि, तइएवि वरिसे दिवे २ मग्गइ न देइ, तस्स रोसो जाओ, भणइ-कप्पगो न होमि जइ तव रुहिरेण नरयामि,अगिंपविसामि, अन्नदिवसे गओछुरियं घेत्तूण, सो रयओभजंभणइ-आनेहित्ति, दिन्नाणि, तस्स पोट्टं फालित्ता रुहिरेण रयाणि, रयगभज्जा भणइ-रायाए सो वारिओ किमेएण अवरद्धं ?, कप्पस्स चिंता जाया-एस रनो माया, तया मए कुमारामच्चत्तणं नेच्छियंति, जइ पव्वइओ होतो किमेयं होयंति, वच्चामि. सयं मा गोहेहि नेज्जीहामित्ति गओ रायकुलं, राया उट्ठिओ, भणइसंदिसह किं करेमि!, तं मम वितप्पं चिंतियंति, सो भणइ-महाराय! जंभणसितं करेमि, स्यगसेणी आगया, रायाए समं उल्लवेंतं दळूण नट्ठा, कुमारामच्चो ठिओ, एवं सव्वं रजं तदायत्तं ठियं, पुत्तावि से जाया, तीसे अन्नाणंच ईसरधूयाणं, अन्नया कप्पगपुत्तस्स विवाहो, तेन चिंतियं-संतेउरस्सरन्नो भत्तं दायव्वं, आहरणाणिरन्नो निजोगोघडिजइ, जोनंदेण कुमारामच्चो फेडिओसो तस्स छिद्दाणि मग्गइ, कप्पगदासी दानमानसंगहिया कया, जो य तव सामिस्स दिवसोदंतोतं कहेह दिवे २, तीए पडिवन्नं, अन्नया भणइ-रन्नो निजोगो घडिज्जइ, पुटवामच्चो य जो फेडिओ तेन छिदं लद्धं, रायाए पायवडिओ विन्नवेइ-जइवि अम्हे तुम्ह अविगणिया तहावितुब्भं संतिगाणि सित्थाणि धरति अज्जवितेन अवस्सं कहेयव्वं जहा किर कप्पओ तुझं अहियं चिंतितो पुत्तं रज्जे ठविउकामो, रजनिजोगो सञ्जिज्जइ, पेसविया रायपुरिसा, सकुडुबो कूवे छूढो, कोदवोदणसेइया पाणियगलंतिया य दिजइ, सव्वं ताहे सो भणइ___ एएणसव्वेहिंविमारियव्वं, जो ने एगो कुलुद्धारयं करेइ वेरनिजायणंचसो जेमेउ, ताणिभणंतिअम्हे असमत्थाणि, भत्तं पञ्चक्खामो, पच्चक्खायं, गयाणि देवलोगं, कप्पगो जेमेइ, पच्चंतरातीहि य सुयं जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं पाडलिपुत्तं रोहियं, नंदो चिंतेइ-जइ कप्पगो होतो न एवं अभिद्दवंतो, पुच्छिया बारवाला-अत्थि तत्थ कोइ भत्तं पडिच्छइ ?, जो तस्स दासो सोवि महामंतित्ति, तेहिंभणियं-अस्थि, ताहे आसंदएणउक्खित्ता नीणिओ, पिल्लुक्किओ विज्जेहिं संधुकिओ आउसे कारिए पागारे दरिसिओ कप्पगो, दरिसिओ कप्पगोत्ति ते भीया दंडा सासंकिया जाया, नंदंपरिहीणं नाऊणसुठुतरं अभिद्दवंति, ताहे लेहो विसज्जिओ, जो तुज्झ सव्वेसिं अभिमओ सो एउ तो संधी वा जं तुब्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसज्जिओ, कप्पओ विनिग्गओ, नदीमज्झे मिलिया, कप्पगो नावाए हत्थसन्नाहिं लवइ, उच्छुकलावस्स हेट्ठा उवरिंच छिन्नस्स मज्झे Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org