________________
१७२
आवश्यक-मूलसूत्रम् -२- ४/२६ भणंति-कहिं वच्चह?,आह-रायगिहंति, कओएह ? रायगिहाओ, एवं नयरं रायगिह जायं, जयाय राइणो गिहे अग्गी उठ्ठिओ तओ कुमार जंजस्स पियं आसो हत्थी वा तं तेन नीणिए सेणिएणभंभा नीणया, राया पुच्छइ-केण किं नीणियंति?, अन्नो भणइ-मए हत्थी आसो एवमाइ, सेणिओ पुच्छिओ-भंभा, ताहेराया भणइसेणियं-एस ते तत्थ सारो भंभित्ति?,सेणिओभणइ-आमं,सोय रनो अचंतपिओ, तेन से नामं कयं-भंभिसारोत्ति, सो रन्नो पिओ लक्खणजुत्तोत्ति, मा अन्नेहि मारज्जिहित्ति न किंचिवि देइ, सेसा कुमारा भडचडगरेण निति, सेणिओ ते दखूण अधितिं करेति, सो तओ निष्फिडिओ बेन्नायडंगओ, जहा नमोक्कारे -
अचियत्त भोगऽदानं निगम बिन्नायडे य कासवए ।
लाभ घरनयन नत्तुगधूया सुस्सूसिया दिन्ना ।। पेसण आपुच्छणया पंडरकुड्डत्ति गमनमभिसेओ ।
दोहल नाम निरुत्ती कहं पिया भेत्ति रायगिहे ।। आगमनऽमच्चमगण खुड्डग छगणे यकस्सतं? तुझं ।
___ कहणं माऊआणण विभूसणा वारणा माऊ ।। तंच सेणियं उज्जेनिओपज्जोओ रोहओ जाइ, सो य उइन्नो, सेणिओ बीहेइ, अभओ भणइमा संकह, नासेमि से वायंति, तेन खंधावारणिवेसजाण एण भूमीगया दिणारा लोहसंधाडएसु निक्खाया दंडवासस्थाणेसु, सो आगओ रोहइ, जुज्झिया कवि दिवसे, पच्छा अभओ लोहं देइ, जहा तव दंडिया सव्वे सेणिएण भिन्ना नास माऽप्पिहिसि, अहव न पच्चओ अमुगस्स दंडस्स अमुगं पएसंखणह, तेन खयं, दिट्ठो, नट्ठोय, पच्छा सेणिएणबलं विलोलियं, तेय रायाणो सव्वे पकहिंतिनएयस्स कारी अम्हे, अभएणएसा माया कया, तेन पत्तीयं । अन्नया सो अत्थाणीए भणइ-सो मम नत्थि? जोतं आणेज्ज, अन्नया एगागणिया भणइ-अहं आणेमि, नवरं ममबितिज्जिगा दिज्जंतु, दिन्नाओ से सत्त बितिज्जिगाओजाओ से रुच्चंतिमज्झिमवयाओ, मनुस्साविथेरा, तेहिंसमं पवहणेसु बहुएण य भत्तपानेन य पुव्वं व संजइमूले कवडसत्तणं गहेऊण गयाओ, अन्नेसु य गामनयरेसु जत्थ संजया सड्ढा य तहिं २ अइंतिओ सुट्टयरंबहुसुयाओ जायाओ,
रायगिहंगयाओ,बाहिं उज्जाने ठियाउ चेइयाणि वंदंतीउ घरचेइयपरिवाडीए अभयघरमइगयाओ निसीहियत्ति, अभओ दणं उम्मुक्कभूसणाउउट्ठिओसागयं निसीहियाएत्ति?,चेइयाणि दरिसियाणि वंदियाणिय, अभयं वंदिऊण निविट्ठाओ, जम्मभूमीउ निक्खमणणाणणिव्वाणभूमीओ वंदावेति, पुच्छइ-कओ?,ताओ कहेंति-उज्जेनीए अमुगो वाणियपुत्तौ तस्स य भज्जा, सो कालगओ, तस्स भज्जाओ अम्हे पव्वइउकामाओ, न तीरंति पव्वइएहिं चेइयाहिं वंदिउं पट्ठियव्वए, भणियाओ पाहुणियाउ होइ, भणंति-अब्भत्तट्ठियाओ अम्हे, सुचिरं अच्छित्ता गयाओ, बितियदिवसे अभओ एक्कगो आसेणं पगे पगओ, एह मम घरे पारेधत्ति, भणंति-इमं पारगं तुब्भे पारेह, चिंतेइ-मा मम घरं न जाहिँति भणइ-एवं होउ, पजिमिओ, संजोइउं महुं पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अन्नेवि राह पुव्वाठिया, एवं परंपरेण उज्जेणिं पाविओ, उवणीओ पज्जोयस्स, भणिओकहिंतेपंडिच्चं?,धम्मच्छलेणवंचिओ, बद्धो, पुव्वाणीयासे भज्जा सा उवणीया, तीसे का उप्पत्तीसेणियस्स विज्जाहरो मित्तो तेन मित्तया थिरा होउत्ति सेणिएणसे सेना नाम भगिनी दिन्ना निबंधे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only