________________
९५
व्यवहार- छेदसूत्रम् - २- ४ /११७
[भा. २१५४ ]
एवं तु अहिते ववहारो अभिहितो समासेन । अभिधारेंते इमो ववहारविहिंपवक्खामि ।।
वृ- एवमनेन प्रकारेण तुर्भिन्नक्रमः स चाग्रे योक्ष्यते । अधीयाने व्यवहारं समासेन संक्षेपेणाभिहितः । इमं पुनर्व्यवहारविधिमभिधास्यति प्रवक्ष्यामि प्रतिज्ञातभेव निर्वाहयतिजं होति नालबद्धं घाडियनातीव जोव तहल्लं । भोएहि तिविमगतो, विधं सेसेस आयरितो ।।
[भा. २१५५]
वृ- यद्भवति नालबद्धं, वल्लीबद्धमित्यर्थः । सा च वल्ली द्विधा - अनन्तरा सान्तरा च । तत्रानन्तरा इमे-षड् जनास्तद्यथा-माता पिता भ्राता भगिनी पुत्रो दुहिता च । वल्लीसंतअनंतर अनंतरा छज्जणा इमे हुति । मायापिया भाया भगिनीपुत्तो य धूयाय ।।
[भा. २१५६ ]
वृ- सान्तरा पुनरियं मातुर्माता १ पिता २ भ्राता ३ भगिनी च ४ तथा पितुः पिता १ माता २ भ्राता ३ भगिनी ४ च । तथा भ्रातुरपत्यं भ्रात्रीयो भ्रात्रीया वा, भगिन्या वा अपत्यं भागिनेयो भागिनेयी वा, पुत्रस्यापत्यं पौत्रः पौत्री वा, दुहितुरपत्यं दौहित्रो दौहित्री वा । उक्तं च
माउम्मायाय पिया भाया भगिणीएय एव पिउणोपि ।
भाउ भगिणीए वच्चा, धूया पुत्ताण वि तहेव ।।
परंपरपल्लिया वा एसा । अन्येत्वाहुः-प्रपौत्रप्रपौत्री इत्यादिरपि परम्परवल्ली यावत्स्वाजन्य-स्वीकारः, घाडियनातीवत्ति यो वा घटितज्ञातिदृष्टा भाषित इत्यर्थः यो वा तत्र नालबद्धे घटितज्ञातौ वा लाभः । एते ते अनन्तरोदिताश्चिहं विमार्गयन्तः सन्तोभिधारयन्तं यान्ति अभिधारयत आभाव्या भवन्ति शेषेषु पुनरनभिधारयत्स्वाचार्यः श्रुतगुरुस्वामीभवति । शेषा अनभिधारयन्तः श्रुतगुरोराभाव्या भवन्तित्यर्थः । उक्तं च
जइते अभिधारयंती पडिच्छंते अपडिच्छगस्सेव ।
अहनो अभिधारती सुयगुरुणो तो उ आभव्वा ।।
इयमत्र भावना - नालबद्धा एव घटितज्ञातयो ये वा तैर्दीक्षितास्तेः सह सङ्केतः पुर्व कृतो यथा यूयममुकस्याचार्यस्य पार्श्वे व्रजताहं पुनः पश्चादागमिष्यामि । एवं संकेतं कृत्वा ते पूर्वमुपस्थापितास्ते चाभिधारयन्तो वर्तन्ते । यथाऽअमुकोऽमुककाले समागमिष्यति । सोऽपि च पश्चादागतः सन् तथैव यदि निवेदयति चिह्नान्यपि च सर्वाण्यपिमिलन्ति तदा पूर्वमुपस्थापितात्तस्य सर्वे । उक्तं च. संगारो पुव्वकतो, पच्छा पाडिछओ उसो जातो ।
तेनं निवेदयव्वं उवठिया पुव्व सेहा से ।।
यदि पुनः कालतश्चिह्वैश्चविसंवादस्तदा गुरोराभाव्य इति । एतदेव वैतत्येन व्याख्यानयन्नाह[भा. २१५७ ] उवसंपजे जत्थ उ, तत्थ पुठो भणातित्त ।
वयचिंधेहिं संगार, वन्नसीएयनंतगं ।।
बृ- यत्रोपसम्पद्यते स पश्चात्तत्र तैः पृच्छयते, केन कारणेनत्वमागतोऽसि ; 'स' प्रहासूत्रार्थानामर्थायोपसम्पत्तुमेवमुक्त्वा तेन सद्भावः कथनीयो यथा उपसम्पद्ये इति परिणामात् पूर्वकालमपि युष्माकं पार्श्वे ये नालबद्धा घटितज्ञातयस्तैदीक्षिता वा पूर्वमुपस्थितास्तेषां मया सङ्केतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org