________________
उद्देशक:-४, मूल - ११७, [भा. २१४७]
वृ-अधीयाने अधीयानस्य सतो यदा यदा सचित्तमुत्पन्नंभवति, तदा तदा गुरुसमीपंगत्वा ब्रूते,भदन्त मम किञ्चित्कार्यप्रयोजनमस्ति भो निक्षिप्यतां योग इति । अधुना बहिया य अनापुच्छा इति व्याख्यानयति[भा.२१४८] बहियाय अनापुच्छा, उब्भामे लभिय सेहमादितु ।
नेइसयं पेसतिवा, आसन्नठियाणउगुरुणं ।। वृ-बहिरुद्भामे उभामकाभिक्षायां गतः शैक्षकादि लब्ध्वा यस्य सकाशेऽधीते तमनापृच्छय आसन्नस्थितानामनन्तरक्षेत्रस्थितानां गुरुणां निजाचार्याणां स्वयं नयति, अन्यैर्वा स्वगुरुकुलसक्तैः प्रेषयति । विहिए आपुच्छणाए मायाए इतिव्याख्यानार्थमाह[भा.२१४९] अहवुप्पन्नेसचित्तएमामे एतअंच्छिती।
मायाए आपुच्छइनायविहिंगंतुमिच्छामि ।। वृ- अथवेति मायायाः प्रकारान्तरोपदर्शने उत्पन्ने सचित्तादिके चिन्तयति मा मे ममेदं सचित्तादिकमुत्पन्नमेतैगुरुभिरंच्छिती इति अपह्रियतामिति मायया आपृच्छति ज्ञातिविधिस्वजनवर्गवन्दापयितुंगन्तुमिच्छामि। [भा.२१५०] पव्वावेउंतहियं नालमनालेय पत्थवे गुरुणो ।
आगंतुंच निवेयइलद्धं मे नालवद्धति ।। वृ-तत्रगत्वा नालबन्धान्नालसम्बन्धानअनालबद्धान्वा प्रव्राज्य गुरोः स्वाचार्यस्य प्रेषयतिप्रेष्य चपुनरध्यापपितुः समीपेसमागच्छति ।समागत्यचनिवेदयति । यथामयालब्धा नालवद्धा इतितत्र प्रेषिताः। [भा.२१५१] हाणादिसुइहरावादलुपुच्छा कया सिपव्वइया ।
अमुएणअमुयकाले इह पेसविया नीयावावि ।। वृ- ये ते त्रिभिः प्रकारैः अपहृताः शिष्यास्तान् जिनस्नानादिषु समवसरणे इतरथा अन्यत्र वा मिलितान् दृष्ट्वा आचार्येण पृच्छा कृता यथा कदा कथं वा प्रव्रजिता अभवन् ततस्ते तत्क्षेत्रं च कालं च पुरुषं कथयन्ति । यथामुकेनामुके काले इह अस्मिन् क्षेत्रे प्रव्राजितास्तथा एवमन्यैः सह प्रेषताः स्वयं वा तत्र नीता एवं निवेदिते व्यवहारो जातस्तस्मिंश्च व्यवहारे स पराजितस्तत आचार्येण यत्कर्तव्यं तदाह[भा.२१५२] सोउपसंगनवत्था निवारणठाए हुअन्नो वि ।
. काहिति एवं हो, गुरुयं आरोवणंदेइ ।। वृ-स आचार्यो मा एवं भूत्वाऽन्योऽप्येवं कार्षीदिति प्रसङ्गानवस्थानिवारणार्थ गुरुकमारोपणं मासगुरुप्रभृतिकंपूर्वोक्तं ददाति ।। अधुना अब्भुवगमे तस्स इच्छाए इति व्याख्यानयति[भा.२१५३] अब्भुवगयस्ससम्म, तस्सं उपणिवइय वच्छलो कोइ ।
वियरतितेच्चियसेहे, एसेव यवत्थपत्तादी ।। वृ- सत्यं मयाऽसुन्दरं कृतं तस्मान्मिथ्या मे दुष्कृतमिति सम्यगभ्युपगतस्य प्रतिपन्नस्य कोऽप्याचार्यः प्रणिपतितवत्सलोये शैक्षास्तेन दीक्षितास्तानेव वितरति प्रयच्छति । एवमेव वस्त्रपात्रादिकमपि तदुत्पादितंतस्यैव प्रयच्छति । उपसंहारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org