________________
उद्देशकः-४, मूल - ११७, [भा.२१२६]
.. ९१ वृ- दृष्टा ग्लानमतरन्तं वयत्ति वजिकायां विकृतिलाभं तथा महामहानिन्द्रमहादीत् अध्वानंविच्छन्नाध्वानमुपलक्षणमेतत् । अवमौदर्यराजप्रद्विष्टंच दृष्ट्वायोगोयोगस्य विसर्जनंकर्तव्यं, तथाआगाढेविकृतिनवकस्यवर्जनंदशमायाः पक्वरुपायाभजनातथानिष्कारणेयोगनिक्षिप्य विकृतयो न कल्पन्ते । कारणे तु कल्पन्ते एष द्वारगाथासंक्षेपार्थः । सम्प्रत्येषा विवरीतव्या, तत्र प्रथम ग्लानपदमधिकृत्याह[भा.२१२७] जोगे गेलन्नमियआगाढियरेय होतिचउभंगो ।
पढमो उभयागाढो बितिओतइओयएक्केणं ।। वृ-योगेग्लानत्वे च प्रत्येकमागाढेनागाढेभवति चतुर्भङ्गी गाथायं पुंस्त्वनिर्देशः प्राकृतत्वात् ।सा चैवमागाढो योग आगाढं ग्लानत्वं आगाढो योगोऽनागाढं ग्लानत्वं २, अनागाढो योग आगाढं ३, अनागाढोयोगोऽनागाढंग्लानत्वं४ । तथा चाहप्रथमेभङ्गे उभयागाढंयस्मिन्स, तथाद्वितीय आगाढ आगाढयोगेन, तृतीय आगाढ आगाढग्लानत्वेनत्यर्थः, चतुर्थ उभयस्याप्यागाढस्याभावे । तत्रप्रथमधिकृत्याह[भा.२१२८] उभयम्मि वि आगाढे, दड्ढेलग्गएहि तिन्नि दिने ।
मक्खंतियठायंते पजंतेधरे दिना तिन्नि ।। वृ-उभयस्मिन्नपियोगेग्लानत्वेचागाढेतंप्रतिपन्नागाढयोगमागाढग्लानंदग्धेनपक्व पक्वान्नीद्धरितेन धृतेन तैलेन वा यदि वा पक्वेन शतपाकादिना तैलेन त्रीणि दिनानिम्रक्षयन्ति । तथाप्यतिष्ठति ग्लानत्वे यत्र पच्यते पक्वान्नं तत्र त्रीणि दिनानी यावत् नीत्वा नात्वा पर्यन्ते ध्रियते येन तद्गन्धेपुद्गलाध्रानत आप्पायनाभवति। [भा.२१२९] जत्तियमेत्ते दिवसे, विगइंसेवइन उद्दिसे तेसु।
तहवि यअठायमाणे निक्खिवणंसव्वाहाजोगे ।। वृ-यावन्मात्रान् दिवसान् दिवसेषु विकृतिमुक्तप्रकारेण सेवते, तेषु तावन्मात्रेषु सूत्रं नोद्दिशत् । तथापिचदिनत्रयंपर्यन्तधरणेनाप्यतिष्ठत्यनिवर्तमानग्लानत्वेसर्वथायोगोयोगस्यनिक्षेपणंकर्तव्यम् ।। [भा.२१३०] जइनिक्खिप्पइदिवसे, भूमीएतत्तिए उवरिवड्ढ़े ।
अपरिमियं तुदेसो, भूमीएततो परंकमसो ।। वृ- यति यावत्प्रमाणान् मत्वा योगो निक्षिप्यते, तावन्मात्रान्दिवसान् भूमेः स्वाध्यायभूमेरुपरि वर्धयेत् । किमुक्तंभवति ।यावतिपठितेस्थितः स्वाध्यायःस्वाध्यायभूमिस्तत्रयावतो दिवसान् वोढा योगो निक्षिप्यते यावतो दिवसान् भूयोऽपि योगमुत्क्षिप्य योगोद्वहनेन स्वाध्यायभूमेरुपर्येव-. मेवातिवाहयेत् । अथयस्मिन् दिने योगः प्रथममुत्क्षिप्तस्तस्य विस्मृतेर्दिवसपरिणाणंप्रतिनियतंकर्तुन शक्यते, । तत आह परिमितं यदि दिवसपरिमाणं तत उद्देशो ग्राह्यः, स स्वाध्यायभूमेरुपर्येवमेन योगोदवहनेनातिवाह्यते, ततस्तावन्मात्रदिवसातिवाहनतःपरं क्रमशः सूत्रपाठानुसारेण वहेत् । गतः प्रथमभङ्गः । सम्प्रति द्वितीयभङ्गमधिकृत्याह[भा.२१३१] गेलण्णमनागाढे रसवतिनेहोव्वरे असतिपक्वा ।
तह विय अठायमाणे, आगाढतरंतुनिक्खिवणा ।। वृ-स्लानत्वेऽनागाढेरसवत्यांशालनकादौयःस्नेह उद्धरितःसम्रक्षणायप्रदीयतेतथाप्यसत्यतिष्ठति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org