________________
९०
व्यवहार-छेदसूत्रम्-२- ४/११७ जोवियतस्स उलाभोतंपियन लभेपडिच्छंतो ।। ... वृ- प्राभृते श्रुतस्कन्धे अतोषिते समाप्त्यनन्तरं भक्तिबहुमानादिपुरस्सरमाचार्यादिक्षमणया तोषमनीते यदि निर्गच्छतितर्हितस्मिन्प्रायश्चित्तच्छेदः, यश्चतंपाठयितुंप्रतीच्छतितस्मिन्प्रतीच्छके प्रायश्चित्तं चत्वारो गुरुकाः ।योऽपिचतस्य निर्गतस्यान्यत्रप्रविष्टस्य लाभस्तमपिनलभतेप्रतीच्छकः किमुक्तंभवति, ।स तथा निर्गतो यत्किमप्युप्तापदयति सचित्तादिकं तत्पूर्वतनस्याचार्यस्याभवति, न तुतस्य, नापियस्तंपाठयतितस्य प्रतीच्छतइति तदेवं गच्छान्निर्गतानांविधिरुक्तः ।।
सम्प्रत्यनिर्गतानांतमभिधित्सुराह[भा.२१२२] तत्थविय अच्छमाणे गुरुलहुया सव्वभंगेजोगस्स ।
आगाढमनागाढेदेसंभंगे उगुरुलहुओ ।। वृ-तत्रापि गच्छे तिष्ठन् यदि योगं वक्ष्यमाणप्रकारेण भनक्ति देशतः सर्वतो वा तदा तस्मिन् योगस्यागाढस्य सर्वतो भङ्गे प्रायश्चित्तं चत्वारो गुरुकाः । अनागाढस्य सर्वतो भङ्गे चत्वारो गुरूका : वा लघुकाः, तथा आगाढेआगाढस्य देशतोभङ्गे गुरुको मासोऽनागाढस्य देशतो भङ्गे लघुकः ।
अथ कथं देशतः सर्वतो वा योगस्यभङ्गस्तत आह[भा.२१२३] आयंबिल नकुव्वइ जति विगतीउसव्वभंगोउ ।
चत्तारि पगारा पुन होति इमे देसभंगंमि ।। वृ-आयामाम्लं परिपाट्या समापतितं न करोति विकृतीर्वा । भुक्ते एष योगस्य सर्वभङ्ग देशभङ्गे पुनरिमे वक्ष्यमाणाश्चत्वारः प्रकारास्तानेवाह[भा.२१२४] नकरेति जिऊणंकरेइकाउंसयंच जति ।
वीसज्जेहममंतिय गुरुलहुमासो विसिठोउ ।। वृ-आचार्येण संदिष्टो विकृतिग्रहणाय कार्योत्सर्ग कृत्वा विकृती(क्ष्व । तत्रैकोऽकृते कार्योत्सर्गे विकृतीभुङ्क्ते न च भुंक्त्वापि करोति कायोत्सर्ग तस्य प्रायश्चित्तं मासलघु तपसा कालेन च गुरुकं । तत्रतपसाऽष्टमादिना, कालेन ग्रीष्मादिना ।अन्यस्तथा सन्दिष्टः सन् विकृती कृत्वा विकृतिग्रहणाय कायोत्सर्गकरोतितस्यप्रायश्चित्तंमासलघुतपसागुरुकंकालतोलघु; काउंसयंचभुजति ।तृतीयस्तथा सन्दिष्टः सन् स्वयं कायोत्सर्ग कृत्वा विकृती(क्ते तस्य प्रायश्चित्तं मासलघु तच्च तपसा लघु चतुर्थादि भुजेरहभिति तस्य मासलघु तपः कालाभ्यां लघु । तथा चाह चतुर्वपि लघुमासो गुरु पुनर्यथायोगं तपःकालाभ्यां विशिष्टःसन् एवमनागाढेयोगेदेशभङ्गः ।आगाढेपुनर्नास्त्यपरिपूर्णेऽनुज्ञा विसर्जनस्य न केवलमेतेषुचतुर्यु प्रकारेषु यथोक्तंप्रायश्चित्तं किंत्वाज्ञादयोऽपिदोषास्तथा चाह[भा.२१२५] एकेके आणादी विराधना होइसंजमायाए ।
अहवाकज्जे उइमेदढुंजोगं विसज्जेज्जा ।। वृ- एकैकस्मिन् प्रकारे आज्ञादय आज्ञानवस्थामिथ्यात्वविराधनारुपा दोषास्तथा ग्लानत्वभावतो देवताच्छलनतो वा संयमस्यात्मनः च विराधना भवति । अथवा इमानि वक्ष्यमाणानि ग्लानत्वादीनि कार्याणि दृष्ट्वा योगविसर्जयेत् । नास्तितत्र देशतः सर्वतो वा भङ्गः तान्येव कारणान्याह[भा.२१२६] दटुविसज्जणजोगे गेलन्नवयमहामद्धाणे ।
__ आगाढेनवगवजणनिक्कारण कारणेविगती ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org