________________
व्यवहार-छेदसूत्रम्-२- ४/११७ पार्श्वे ग्लान इति तृतीयो, न द्वयानामपीति चतुर्थः । तत्र यद्याचार्यस्तेषां गवेषणंन करोति मासलघु, । अथज्ञातेऽपिग्लाने तस्यकृत्यकरणायनयत्नमाधत्ते, ततश्चतुर्गुरुकं, । यच्चानागाढपरितापनादिनिमित्तं चतुर्लघ्वादि यावच्चरमं पाराञ्चितं तदपि प्राप्नोति, । तदेवं प्रथमभङ्गे प्रागभिहितमपि प्रायश्चित्तं विनेयजनानुग्रहाय भूय उक्तमेवं द्वितीये तृतीयेऽपि भङ्गे वाच्यम् ।। सम्प्रत्याभवत्यनाभवति च सचित्तादौ विषयेमार्गणां चिकीर्षुराह[भा.२१००] पुन्नेव अपुन्नेवा विपरिणएसुजाहो अनुन्नवणा |
- गुरुणावि हुकायव्वासंकालद्धे विपरिणतेउ ।। वृ- ये ते विदेशे स्वदेशेऽपि वा दूरंगन्तुकामाः सङ्केतं कृतवन्तो यदि वयमेतावद्भिर्दिवसैन प्रत्यागच्छमस्तदा ज्ञातव्यं गता इति । अन्यथा वेति तस्मिन्नवधौ पूर्णे अपूर्णे वा यदि ते विपरिणता जातास्ततः पुनरपि तैरवग्रहस्य द्वितीयं वारमनुज्ञापना कर्तव्या, । गुरुणापि या तेषु तथाविधपरिणतेष्वनुज्ञापनाभवति,साच प्रतिपत्तव्यायदि पुनरपूर्णेऽवधौतेषां शैक्षः प्रत्युत्पन्नस्ततौ जाताशङ्का यद्यपूर्णेऽवधावेषसमुत्पन्न इतिकथयिष्यते, ततआचार्यस्यभविष्यति; तस्मादाचार्यस्यभाभूदिति प्रत्यागतास्तेआलोचयन्ति । पूर्णेसङ्केतकालेलब्धोऽयमस्माभिःशैक्ष इतितदातेषांप्रायश्चित्तंमासगुरु, तस्मात्सत्यभूतेन भावेनालोचयितव्यम् ।। तथा पूर्णेऽवधौ शैक्षे लब्धे प्रत्यागत्य तथैवालोचयति गुरुणापिशङ्का नकर्तव्या । यथाअपरिपूर्णेऽप्यवधौलब्धेशैक्षेशैक्षलोभेन विपरिणतइतिसत्यभावेनालोचनात्तच्च परभावोपलक्षकैरक्लेशेन ज्ञातव्यमिति, तदेवमुपसम्पन्नानां यद्वक्तव्यं तदुक्तमिदानीमुपसंपद्यमानानधिकृत्याह - [भा.२१०१] परिच्छनिमित्तं वासभावेणंच बेति उपडिच्छे ।
उवसंपज्जितुकामे, मझंतुअकारकं इहई ।। [भा.२१०२] अन्नंगवेसहखेत्तं, पाउगंजंच होइसव्वेसिं ।
बालगिलानादीनं सुहसंथरणंमहागणस्स ।। वृ-परीक्षानिमित्तंवासद्भावेनवाप्रतीच्छिकानुपसम्पत्तुकामान् गुरुबूते आर्याइहास्मिन् क्षेत्रेमम अकारकं भक्तपानादि तस्मादन्यत् क्षेत्रं मम प्रायोग्यं पच्च भवति सर्वेषां वा ग्लानादीनां प्रायोग्यं यच्च महतो गणस्यसुखसंस्तरणंसुखेन निस्तारहेतुस्तत् गवेषयथप्रतिलेखयथ ।। - [भा.२१०३] कयसज्झाया एतेपुव्वं गहियंपिनासतेअम्हं ।
खेत्तस्स अप्पडिलेहा अकारगातो विसज्जेइ ।। .. वृ-एवंसन्दिष्टाःसन्तोयदितेषांभाषन्ते एतेयुष्माकंशिष्याः कृतस्वाध्यायास्तस्मादेतान्प्रेषयथ, अस्माकं पुनःक्षेत्रप्रत्युपेक्षणार्थंगतानांपूर्वगृहीतमपिनश्यति । एवमुक्त्वा यदितेक्षेत्रस्याप्रत्युपेक्षका विनयवैयावृत्यादेरकारकाश्चततस्ता विसर्जयति । [भा.२१०४] सव्वं करिस्मामोससत्तिजुत्तं, इच्चेवमिच्छंतेपडिच्छिऊणं ।
निव्वेस बुद्धिएनयाविभुंजे,तंवा गिला पूरतितेसि इच्छं ।। वृ-ये पुनः सन्दिष्टाः सन्तः एवं ब्रुवते यथा सर्वस्वशक्तियुक्तं स्वशक्त्युचितं करिष्यामस्तान्एवमच्छितःप्रतीच्छेत् । प्रतीष्यच तान्नचापिनैव निर्देशबुद्धयाकर्ममयापुराकृतमेवं वेदयितव्यमिति बुद्धया भुङ्क्ते परिभोगं नयति किन्तुस्वपरयोर्निर्जरा बुद्ध्या यया चेच्छया ते उपसम्पद्यन्ते तां चेच्छां
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only