________________
८४
व्यवहार-छेदसूत्रम्-२- ४/११७ [भा.२०९०] अवरो परस्सनिस्संजइखलुदुक्खियाकरेज्जाहि ।
उवब्भंतरासेहलभन्तिगुरूपुन्नेनलभइय ।। वृ- यदि चरिकाप्रविष्टा यदि चरिकातो निवृत्ता विपरिणामे किमस्माकमाचार्येण वयमेव परस्परं सुखदुःखनिश्रां कुर्म इत्येवं रूपे जाते अपरः परस्य परस्परं सुखदुःखिताः खलु निश्रां कुर्युः । तदा यावानवधिकृतस्तस्याभ्यन्तरे तस्मिन्नपूर्णे पूर्णे वा यत् शैक्षग्रहणमुपलक्षणं शैक्षप्रभृतिकं सचित्तादिकमुत्पादयन्ति ।तत्तेषामेवभवति, गुरुराचार्यः पुनर्न लभतेचशब्दसूचितमर्थंहठेणेत्यादिना व्याख्यास्ये इतितदेवंतत्रान्यत्र विपरिणतेइतिभावितमिदानीं गेलन्ने होइचउभंगो इतिभावयति[भा.२०९१] गेलने चउभंगो तेसिंअहवावि होज्ज आयरिए।
दोण्हंपी होज्जाही अहवन होज्जाहिदोण्हपि ।। वृ-ग्लान्ये ग्लानत्वे चतुर्भङ्गीभवति । तद्यथा तेषांविपरिणतानांग्लानोनाचार्यस्य इतिप्रथमोभङ्गः । अथवा आचार्ये आचार्यस्य भवति ग्लानो न तेषामिति द्वितीयः । दोहंपि होज्जाहीति द्वयानां विपरिणतानामाचार्यस्य भवति ग्लान इति तृतीयः । अथवा द्वयानामपि न भवति ग्लान इति चतुर्थः । अत्रप्रायश्चित्तविधिमाह[भा.२०९२] आयरिए अपेसंतेलहुओ अकरतेचउगुरूहोति ।
परितावणादिदोसा तेसिंअप्पेसणे एवं ।। वृ-प्रथमभङ्गे तेषां ग्लानो नाचार्यस्येत्येवंरूपे यद्याचार्यो गवेषणाय न कमपि साधुसंघाटं प्रेषयति तदातस्मिन्नप्रेषयतिप्रायश्चित्तं लघुको मासः, अथप्रेषणे कृतेतैर्वा कथितेयदिग्लानकृत्यं न किमपि करोति तदा तस्मिन्न कुर्वति चत्वारो गुरुका भवन्ति, । येऽपि चानागाढागाढपरितापनादयो दोषास्तन्निमित्तमपि चर्तुगुरुलघ्वादि चरमपर्यन्तं तस्य प्रायश्चित्तमापद्यते । द्वितीये भङ्गे आचार्यस्य ग्लानो न तेषामित्येयं रूपे तैरपि ग्लानस्य गवेषणाय साधुप्रेषणादि कर्तव्यम् । यदि पुनर्न कुर्वन्ति तदा तेषामप्यप्रेषणे उपलक्षणमेतदकरणे च एवमुक्तप्रकारेण प्रायश्चित्तमवसातव्यं, । तथा हि-यदि ते गवेषणाय साधुसंघाटं न प्रेषयन्ति तदा मासलघु । अथ कृतेऽपि प्रेषणे आचार्येण वा ज्ञापिते यदि ग्लानकृत्यं न कुर्वन्ति तदा चत्वारो गुरुकाः प्रायश्चित्तम्[भा.२०९३] अहवा दोण्हविहुज्जा असंथरमाणे हितहविगवेसणया ।
तंचेवय पच्छितं असंथरंता भवेसुद्धा ।। वृ-अथवाद्वयानामपिआचार्यस्यतेषांचप्रत्येकंग्लानोभवेत्तथापियदिसंस्तरतिततः संस्तरद्भिः परस्परं ग्लानस्य गवेषणां कर्तव्या अथ न कुर्वन्ति तदा तदेव प्रायश्चित्तं तदनन्तरमुक्तं, । तथाहिपरस्परमप्रेषणा मासलघुग्लानकृत्याकरणे चतुर्गुरुकं । अथ द्वयेऽपि प्रत्येकंन संस्तरति, द्वयानामपिच प्रत्येकंग्लानस्ततआह-असंस्तरन्तोगवेषणाद्यकुर्वन्तोऽपिभवन्तिशुद्धान प्रायश्चित्तविषयः । सम्प्रति गुरुपुन्ने न लभते येत्यत्र चशब्दसूचितमर्थमुपदर्शयति[भा.२०९४] हठेणंनगविठा अतरंतनतेय विप्परिणयाओ।
तत्थविनलहइ सेहेनुलभइ यकज्जे परिणयावी ।। वृ-सुखदुःखोपसम्पन्नकाश्चरिकांगता अतरन्तो यदि कथमण्याचार्येण न गवेषिता अतरंतो नचते विपरिणतायथा वयमतरतोवर्तामहेतथाप्याचार्येणनगवेषितास्ततः किमस्माकमाचार्येणेति । तत्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org