________________
७७
उद्देशकः-४, मूल - ११२, [भा. २०६४]
वृ- आर्तः खलु चतुर्विधस्तद्यथा-नामार्तः, स्थापनार्तः, द्वव्याता, भावार्तश्च । तत्र नामस्थापने सुप्रतीते द्रव्यार्तोऽपि नोआगमतो ज्ञशरीरभव्यशरीव्यतिरिक्तो यत्र नद्यादेः प्रदेशे तृणकाष्टानि पतितानि आवर्तन्ते । यच्चवा सुवर्णाद्यावर्ततेस द्रष्टव्यः, आसर्वतः परिभ्रमणेनरुतानि गतानि यत्रयो वास आर्तइतिव्युत्पत्तेः ।। [भा.२०६५] अहवा अत्तीभूतोसचित्तादीहिं होइदव्वंमि ।
भावे कोहादीहिंअभिभूतो होति अट्टोउ । वृ- अथवा सचित्तादिभिर्द्रव्यैरसंप्राप्तैः प्राप्तवियुक्तैर्वा य आर्त स द्रव्यातः द्रव्यैरातॊ द्रव्यात इति व्युत्पत्तेः ।क्रोधादिभिराभिभूतो नोआगमतोभावार्तः, । तदेवमार्तशब्दार्थ उक्तः ।
सम्प्रतिपरिजीर्णशब्दार्थमाह[भा.२०६६] परिजुन्नो उदरिदो दव्वेधनरयणसारपरिहीनो।
भावे नाणादीहिं परिजुन्नोसव्वलोगोउ ।। वृ- परिजीर्णोऽपि चतुर्विधस्तद्यथा-नामपरिजीर्णः, स्थापनापरिजीर्णो, द्रव्यपरिजीर्णो, भावपरिजीर्णश्च । तत्रनामस्थापने प्रतीते, द्रव्ये द्रव्यतः परिजीर्णो नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तोधनरत्नसारपरिहीनोदरिद्रो,भावभावतः परिजीर्णोज्ञानादिभिः परिहीन एषसमस्तोऽपिलोकः । [भा.२०६७] एवं सिद्धे अढेसोबेती, कत्थभेअहीयंति ।।
अमुगसन्निसगासे-अहगंपी तत्थवच्चामि ।। वृ-एवमाचाराङ्गगतसूत्रस्यार्थे स्पष्टेकथितेसब्रूते-कुत्रभेभवता त्वयाधीतमितिस प्राह-अमुकस्य सकाशेसमीपेततः सोऽध्येता चिन्तयति-अहमपितत्रव्रजामि । एवं चिन्तयित्वा[भा.२०६८] सोतत्थगतोऽधिज्जतिमिलितो सिझंतिएहिंउब्भामे ।
पुट्ठो सुत्तत्थातेसरंति निस्साएकं विहरे ।। वृ-सतत्रगतोगत्वाऽध्येति, एतद्विषयमधिकृतंसूत्रमधुनासूत्रव्याख्यामाह ।।सोऽधीयानोऽन्यदा उद्घामेउद्भ्रामकभिक्षानिमित्तंगतस्तत्रकेचित्साधर्मिकाः केचिदन्यगच्छवर्तिनःसाधवः सहाध्यायिनो मिलितास्तैः ‘सझंति एहिं तिसहाध्यायिभिः पृष्टस्ते तत्रसूत्रार्थाः सरन्ति निर्वहन्ति । तथा कंनिश्राय आश्रित्य भवान् विहरति[भा.२०६९] अमुगंनिसा अगीतो, विहरइकप्पेणगीयसिस्ससस ।
. अहमवियतस्स कप्पा, जंवाभयवं उवदिसंति ।। वृ-एवंपृष्टः सन्यस्तत्रसर्वरत्नाधिकोऽगीतोऽगीतार्थ आचार्यस्तंकथयति । यथाअमुकं निश्रयाहं विहरामि । एतावता 'जेतत्थसव्वराइणिओतंवएज्जा' इतिव्याख्यातं,एवमुक्तेतेचिन्तयन्ति, यमेष प्राह सोऽगीतोऽगीतार्थस्ततो भूयः पृच्छंति, कस्य कल्पेन कस्य गीतार्थस्य निश्रया भवान् विहरति, एतेन 'अहं भंते कस्स कप्पाए' इति व्याख्यातं, स प्राह-यस्तत्र-बहुश्रुततया गीतार्थस्तस्य शिष्यस्य कल्पेनसमस्तोगणो विश्यति, अहमपिच तस्यकल्पाविहरामि,यंभमवन्तउपदिशन्तियथास्याज्ञा कर्तव्या तस्याज्ञोपपातवचननिर्देशेषुस्यास्यामि । एतेन ‘जंचसेभयवंअक्खाति' इत्यादिव्याख्यातं, इदमेव स्पष्टंभावयत्ति[भा.२०७०] रायनियस्स उगणो, गीयत्थोमस्तविहरइनिस्सा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org