________________
७२
व्यवहार-छेदसूत्रम्-२- ४/१०९ वत्कर्तव्या । तथाप्यनिच्छायामुपेक्षा वस्तुस्वभावं ज्ञात्वा प्रतीक्षापणं थेरे 'खुदुत्ति' द्वौ स्थविरावेकश्च क्षुल्लकः सूत्रादिभिः प्राप्तोऽत्रोपस्थापना 'वोच्चत्थे' इत्यादि स्थविरक्षुल्लकस्य च विपर्ययस्ततो भवति मार्गणा कर्तव्या । सा चैवम्-दौ क्षुल्लको प्राप्तावेकश्च स्थविरः प्राप्त एको न प्राप्तस्तत्र यो न प्राप्तः स आचार्येण वृषभैर्वा प्रज्ञाप्यते । प्रज्ञापितः सन् यद्यनुजानाति तदा तत् क्षुल्लक उपस्थाप्यते तथाप्यनिच्छायांराजदृष्टान्तेनतथैव प्रज्ञापना । अयंचात्रविशेषः । सोऽप्राप्तस्थविरोभण्यते-एष तव पुत्रः परममेधावी सूत्रादिभिः प्राप्त इत्युपस्थाप्यतां, यदिपुनस्त्वं न मुत्कलयसि तदेतौ द्वावपि पितापुत्री रत्नाधिकौ भविष्यतस्तसमाद्विसर्जय एनमात्मीयं पुत्रमेषोऽपितावद्भवतुरत्नाधिक इति । अतोऽपि परमनिच्छायामुपेक्षावस्तुस्वभावंज्ञात्वा वा तत् क्षुल्लकस्य प्रतीक्षापणमिति । रनोय अमच्चाई इत्यादि पश्चार्धं राजा अमात्यश्चसमकंप्रवजितौसमकमेव सूत्रादिभिः प्राप्तौ ततो युगपत्तौ द्वावप्युपस्थाप्यते । अथ राजा सूत्रादिभिः प्राप्तो नामात्यो राज्ञ उपस्थापना | अथामात्यः सूत्रादिभिः प्राप्तो न राजा ततो यावदुपस्थापनादिनमागच्छतितावदादरेणराजाशिक्ष्यते, ततोयदिप्राप्तोयुगपदुपस्थापना ।अथतत्रापि राजान प्राप्तस्तदा तेनानुज्ञाते अमात्य उपस्थाप्यते । अथ नेच्छति तदा पूर्ववत् दण्डिकदृष्टान्तेन राज्ञः प्रज्ञापना, तथापि चेन्नेच्छति ततः पञ्च दिवसान्यावदमात्यस्य प्रतीक्षापणं तथापि चेन्न प्राप्तो भूयः प्रज्ञापना । तत्राप्यनिच्छायांपुनः पञ्चदशाहमपितथाप्यनिच्छायामुपेक्षावस्तुस्वभावंवाज्ञात्वामात्यस्य प्रतीक्षापणं । यदि वा वक्ष्यमाणोऽत्र विशेषों यथा वामात्यस्य राज्ञा सहोक्तमेवमादिग्रहणसूचितयोः श्रेष्ठिसार्थवाहयोरपिवक्तव्यमिति, संजइमज्ज्ञमहादेवीति' द्वयोर्मातादुहिनोईयोर्मातादुहितृयुगलयोमहादेव्यमायत्योश्च सर्वमेव निरवशेषं वक्तव्यम् । सम्प्रति यदुक्तं 'वोच्चत्थमगणा होइ' इति तद् व्याख्यानार्थमाह[भा.२०४६] दोपत्त पियापुत्ता एगस्स पुत्तपत्त नउथेरा ।
गहितोव सयं राइनितो होउ एस वि य ।। वृ-द्वौ पितापुत्रा प्राप्तावेकस्य तुपितापुत्रयुगलस्यपुत्रः प्राप्तोनतुस्थविरः । स आचार्येण वृषभेण वा प्रज्ञापनां ग्राहितः स्वयं वितरत्यनुजानाति । तदा तत् क्षुल्लक उपस्थाप्यते । अथ नेच्छति तदा पूर्ववद्राजद्रष्टान्तेन प्रज्ञापना । अन्यच्चैतौ पितापुत्रौ रत्नाधिकौ भविष्यत एषोऽपि च तव पुत्रो यदि रानिको रत्नाधिको भवति । भवतुनाम तव लाभ एष इति तथाप्यनिच्छायांपूर्ववदुपेक्षादि । [भा.२०४७] राया रायाणो वादोनिवि समपत्तदोसुपासेसु ।
ईसरसेडिअमच्चे निगमघडाकुलदुएखुड्डे ।। वृ-एकोराजाद्वितीयोराजराजानस्तौसमकंप्रव्रजितौ । अत्रापियथा पितापुत्रयोर्वा प्रागुक्तंतथापि निवशेषं वक्तव्यं केवलमवमेऽमात्यादिके सूत्रादिभिः प्राप्ते उपस्थाप्यमाने यदि राजादिरप्रीतिंकरोति दारुणस्वभावतयाब्रूते वा किमपि परुषंतदासोऽप्राप्तोऽपीतरैरमात्यादिभिः सममुपस्थाप्यते । अथवा 'रायत्ति' अत्रएकोराजातत्रसोऽमात्यादीनांसर्वेषांरत्नाधिकः कर्तव्यः ‘रायाणोत्ति' यत्रपुनर्द्धिप्रभृतयो राजानः समकं प्रव्रजिताः समकं च सूत्रादिभिः प्राप्तास्ते समरत्नाधिकाः कर्तव्या इत्युपस्थाप्यमाना द्वयोः पार्श्वयोःस्थाप्यन्ते ।। अत्रैवार्थे विशेषमाह[भा.२०४८] समगंतुअनेगेसुंपत्तेसुंअनभिजोगमावलिया ।
एगतो दुहतोठविया समराइनियाजहासन्नं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org