________________
६४
तथा चाह[भा. २०१२]
निम्माउण्णेगं इमपि मे निज्जारए दारं तु । निक्खिवन निक्खेवामी इत्थं इतरे उ खुब्भंति ।।
वृ- स गणधरपदेस्थापितं एकं कंचनापि निर्माप्येदं चित्तमकार्षीत् । इदमपि गच्छपरिपालनं महत निर्जराया द्वारं एवं व्यवसिते । तस्मिन् गच्छे गीतार्था ब्रवते निक्षिप गणधरपदं स प्राहन निक्षिपामि, किं त्विच्छामि गच्छं परिपालयितुमेवमुक्ते इतरे गच्छगीतार्थाः क्षुभ्यन्ति ते च क्षुभ्यन्तो यद् ब्रुवते
तदाह
[भा. २०१३ ]
व्यवहार - छेदसूत्रम् - २४/१०७
वृ- पूर्वं तव नेच्छितं गणधारणं पश्चादिदानीं यद्यपि रुचितं, तथापि न त्वस्माकं रोचसे दुःसमुत्कृष्टं खलु तव गणधरपदं तस्मान्निक्षिपेति । एवं भणति गच्छसाधुवर्गे प्रायश्चित्तं चत्वारो गुरुकाः । अनुठिहिंते य एमेवेत्यादि योऽसौ प्रातीच्छिकः स्थापितः स चेत् यावदद्यापि न निर्मापयति कथमपि शिष्यं तावद्यदि गच्छसाधवो भाषन्ते । निक्षिपत्वं गणधरपदमिति तदातेषांतथा भाषमाणानां प्रायश्चित्तं चत्वारो गुरुकाः । अथ तस्मिन्नन्यशिष्ये निर्मापयितुमिष्यमाणे अनुतिष्ठति । अनिर्मापिते गणधरपदनिक्षेपणं करोति तदा तस्मिन्नन्यशिष्ये अनुतिष्ठतिगणधरत्वं निक्षिपतः प्रतीच्छिकस्य प्रायश्चित्तमेव चत्वारो गुरुका इत्यर्थः, यथा गीतार्थत्वेन गच्छसाधवः सेविष्यन्ते तन्निमित्तमपि तस्य प्रायश्चित्तं, नवरं केवलं तस्मिन्नन्यशिष्ये ग्राहिते निर्मापिते गणधरपदनिक्षेपणा कर्त्तव्या । नच तत्रतां कुर्वतस्तस्य च्छेदः परिहारः सप्तरात्रं वा तपः । गतमिच्छाद्वारम् सम्प्रति यथाकल्पद्वारावसरस्तत्र ये गच्छसाधवस्तं स्वगच्छसाधुं प्रतीच्छिकं च पूर्वस्थापितं यथाकल्पेन नाभ्युत्तिष्ठति । यथाकल्पानभ्युत्थानमेवाहआवरसग सुत्तत्थे भत्ते आलोयणा उवठाणेः ।
[भा. २०१४ ]
पडिलेहा कितिकम्मं मत्तग संथारगतिगंच ।।
वृ- अत्र सम्बन्धमाह
[भा. २०१५ ]
दुस्समुक्कट्ठे निक्खिन भणते गुरुगा अनुठिहिंतेय । एमेव अन्नसीसे निक्खिवणा गाहितं नवरं । ।
वृ- आवश्यके क्रियमाणे यो विनयस्तस्य आचार्यस्य कर्तव्यस्तं च न कुर्वन्ति । सूत्रमर्थ वा तस्य समीपे न गृह्णन्ते न भत्तति आचार्यप्रायोग्यं तस्य भक्तं न प्रयच्छन्ति । आलोयणत्ति तस्य पुरतो नालोचयन्ति । उवठ्ठाणत्ति आचार्य वस्त्रकम्बलपात्रादिप्रत्युपेक्षणाय नोपतिष्ठन्ति । नापि कृतिकर्मवन्दनकमन्यद्वा कुर्वन्ति । नापि मात्रकत्रिकं तस्य ढौकयन्ति तिस्त्रः संस्तारकभूयस्ता अपि न प्रयच्छन्ति तेषामपि यथाकल्पमनभ्युत्तिष्ठतां प्रायश्चित्तं च्छेदः परिहारः सप्तरात्रं वा तप इति ।। .मू. (१०८) आयरिय उवज्झाए उहायमाए अन्नयरं वएज्जा, जाव सव्वेसिं तप्पतियं च्छेए वा परिहारे वा ।।
Jain Education International
लन्नमि अहिगए अठ्ठायमाणे सियाउ उहाणं । भवजीविय मरणा वा संजमजीया इमं होति ।।
वृ- पूर्वमनन्तरसूत्रे ग्लानत्वमधिकृतं तस्मिंश्च ग्लानत्वे अतिष्ठति अनिवर्तमाने स्यात्कस्यचित् पीडामसहिष्णोरेव धावनमतोऽवधानप्रतिपादनामधिकृतसूत्रमथवा पूर्वसूत्रे भवजीवितमरणं ममंसिणं कालगयंसीत्यनेनोक्तं भवजीवितमरणा चावश्यं संयमजीवितमरणमपि भवति । संयमस्य
For Private & Personal Use Only
www.jainelibrary.org