________________
उद्देशक :-४, मूल - १०७, [भा. २००८] अत्र सत्यपि पूर्वसमीहिते यः प्रथम भङ्गवर्ती स स्थाप्यते, नेतरो द्वितीयादिभङ्गवर्ती । तथा चाह-प्रथमको ग्राह्यः, द्वितीयभंगको न स्थाप्योऽनिष्पादकत्वात्, तृतीयस्तुशून्यो वाचनाया अभावे निष्पादकत्वायोगात् ।यदिवाआत्मनानवाचयतिअन्येनवाचयतितदासोपियोग्यः । चतुर्थभङ्गिकस्तु सर्वथानह एव । ।सांप्रतमधिकृत एवार्थेऽन्यशिष्यद्वारमाह[भा.२००९] असतीव अन्नसीसठावेंति गणंमिजाव निम्मातो।
एसोचेव अनरिहो, अहवावि इमो ससिस्सो वि ।। वृ- आचार्या कालकर्तुकामा आत्मीयाः शिष्याः सर्वेऽप्यनिर्माता इतितेषां मध्ये गणधरपदयोग्ये एकस्मिन्नप्यसति अन्यस्य शिष्यं प्रातीच्छिकं गणे स्थापयन्ति, भणन्ति च यावन्मय शिष्यो निर्मातो निषन्नो भवति तावत्त्वं गणधरो निर्माते सति त्वया गणधरपदं निक्षेप्तव्यं यदि न निक्षिपति ततश्छेदः परिहारः सप्तरात्रं वा तपः प्रायश्चित्तं । एष समीक्षितोऽप्यन) जातः । अथवायं स्वशिष्योऽप्यनर्हस्तमेवाह[भा.२०१०] जोअनुमतोबहूणंगणहर अवियतो दुस्समुक्कठो ।
दोसा अनिक्खिवंतेसेसा दोसंचपावेति ।। । वृ- आचार्यैः कालं कुर्वद्भिातो य एष मम शिष्यः सूत्रतोऽर्थतश्च निर्मात एतस्मादयं बहुभिर्भागैर्गणधरगुणैरभ्यधिको भविष्यति । केवलमिदानीमनिर्मातः ततो योऽसौ निर्मातः स आचार्यैरुच्यते यावदेतत्त्वं गणधर एतस्मिंस्तु निर्मापिते त्वया गणधरपदं निक्षेप्तव्यम् । यत एष तव पार्थाद्वहुभिर्भागैर्गच्छस्य प्रवचनस्य चोपग्रहकारी भविष्यति । तेन तथा प्रतिपन्नमाचार्याः कालगताः सचतेन निर्मापितोजातःसमस्तस्यापिसङ्गस्यप्रीतिकरः । ततोयस्तेन निर्मापितोजातोऽनुमतोबहूनां स गणधरः स्थापनीयो, यस्त्ववियत्तोऽ प्रीतिकरः पूर्वस्थापितः स दुस्समुत्कृष्ट इति वक्तव्यो निक्षिपगणधरपदमेवमुक्तो यदिन निक्षिपति ततस्तस्मिन्ननिक्षिपतिदोषाश्छेदं परिहारंसप्तरात्रंवातपः प्राप्नोतीति भावः येऽपि च शेषास्तं भजन्ते, तेऽपि दोषं प्राप्नुवन्ति, च्छेदं परिहारं सप्तरात्रं वा तेऽपि प्राप्नुन्तीत्यर्थः । यदेतद्भणितमेतत्प्रसङ्गागतमयं पुनः स्फुटसूत्रेण निपातः [भा.२०११] अब्भुज्जयमेगयरंववसिय कामंपिहोइसुत्तं तु ।
तेबेतिकणसएक.गीयं पच्छाजहिच्छाते ।। वृ- आचार्येण कोऽपि स्वशिष्यः समीहितो यथायमाचार्यपदयोग्य इति, ततो गीतार्थाः संदिष्टा एषसमुत्कर्षयितव्यः ।सचकालगतेआचार्येब्रूते-अहमभ्युद्यतविहारं जिनकल्पादिकमभ्युद्यतमरणं वाप्रतिपत्स्येतस्मिन्नभ्युद्यतमेकतरंविहारंमरणंवाव्यवसातुमनसिभवतिनिपततिसूत्रम्-"अत्थिया इत्य अन्ने केह समुक्कसणारिहे से समुक्कसियव्वे नत्थि याइ व केइ अन्ने समुक्कसणारिहे सो चेव समुक्कसियव्वे" तस्मिन्नभ्युद्यतस्यैकतरंव्यवसातुकामे अस्तिचेदत्रगच्छेऽन्यःकश्चित्समुत्कर्षणार्हस्तर्हि समुत्कर्षयित्वोनास्तिचेदत्रकश्चिदन्यःसमुत्कर्षणा हस्ततःसएवमुक्तर्षयितव्यः । कथमितिचेदुच्यतेकीतार्था अभ्यर्थनापुरःसरंतंब्रुवते यूयं गणधरपदं परिपालयन्तएकमस्माकं कंचन गीतं गीतार्थ कुरुत निर्मापयत । ततः पश्चात्स्मन्निर्मापिते ते भवतां यदिष्टं यत् प्रतिभासते तत्कुरुतेति भावःष । अत्रेच्छाद्वारावसरः एवमुक्तेतेन गणधपदंप्रतिपद्य कश्चनाप्येको निर्मापितः पश्चात्तस्य चित्तमजायत. यथा अभ्युद्यतविहारात् गच्छपरिपालनं विपुलतरं निर्जराद्वारं तस्मात्परिपालयाम्यहमेव गच्छमिति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org