________________
व्यवहार-छेदसूत्रम् -२- ४/१०७ स्यात्ततोऽस्यापितेगणधरेसकालगतोन प्रकाशयितव्य इत्यादि पूर्वोक्तमवसातव्यम् ।
अथैव विधिशेषमाह[भा.१९९३] दोमादी गीयत्थे, पुवुत्तगमेणसतिगणं विभए ।
मीसे वअनरिहे वा, अगीयत्थे वा भएज्जाहि ।। वृ-आचार्येणशिष्या निर्मापितास्तेद्वयौ त्रयश्चत्वारोवाभवेयुस्तेषुद्वयादिषुगीतार्थेषुसतिप्रभवति परिवारेपूर्वोक्तेन गमेन तृतीयोद्देशकोक्तेन प्रकारेणगणंविभजेत् ।तेषुसर्वेष्वपिविभज्यपृथक्पृथगणो दातव्य इत्यर्थः । तथा मिश्राणामेतेषामाचार्यशिष्यानां मध्ये केचित् गीतार्थाः केचिदगीतार्थास्तानपि विभजेत् । किमुक्तं भवति । ये गीतार्थास्तान् गणधरपदस्थाप्यतया पृथक्कुर्यादितरांस्त्वगीतार्थाननर्हतया अथवायैरर्थो देशतो गृहीतो देशतो नगृहीतस्तेमिश्रास्तान्विभजेत् । एते मिश्राअपि योग्याएतेत्वयोग्याइति विभागेनस्थापयेत् ।तथायेशरीरेणजुङ्गिकतयासर्वथागणधरपदानहाँस्तानपि विभजेत् ।वाशब्दोऽपिशब्दार्थ एकान्तेनायोग्यतया पृथक्स्थापयेत् ।अगीतार्थान्वाभजेत् । इयमत्र भावना-येऽगीतार्थानाचार्यलक्षणोपेतास्ताननर्हतयास्थापयति ।येपुनरगीतार्थाअपिसंभाव्यश्रुतसम्पद आचार्यलक्षणोपेतान्तान् योग्यतया पृथक् स्थापयति ।सम्प्रतिमिश्रपदव्याख्यानार्थमाह[भा.१९९४] गीयागीय मिस्सा अहवा अत्थस्सदेसो गहितोन ।
तत्थ अगीयअनरिहाआयरिया तस्स होतीउ ।। वृ- केचित् गीता गीतार्थाः केचिदगीतार्था एते मिश्रा अथवा अर्थस्य देशो यैर्गृहीतस्ते मिश्रास्तत्र येअगीता आचार्या लक्षणपरिभ्रष्टाश्च तेआचार्यत्वस्यानर्हा भवन्ति ।। सम्प्रति से यसमुक्कसणारिहेस समुक्कसियव्यो, नो समुक्कसिणारिहे नो समुक्कसियव्वे' इत्यस्य भावार्थमभिधित्सुः प्रथमतः पूर्वपक्षमुत्थापयति[भा.१९९५] कहमरिहोविअनरिहो किंतुहुअसमिक्खकारिणो थेरा ।
ठाउँतिजंअनरिहंचोयगसुण कारणमिणंतु ।। वृ- परो ब्रूते-कथं पूर्वमाचार्यो विद्यमानवेलायामर्होऽपि सन् पश्चादन) जातो येनोच्यते स चेत्समुत्कर्षणार्हस्तर्हिसमुत्कर्षयितव्यः । किन्तुवितर्के वितर्कयामि हु निश्चितमसमीक्षितकारिस्थविरा आसीरन् यदनह स्थापयन्ति यथायं समुत्कर्षयितव्य इति । अत्र सूरिः प्राहचोदक! शृणु कारणमिदं येन पूर्वमर्होऽपिपश्चादन) जातः । तदेवकारणमधिधित्सुः द्वारगाथमाह[भा.१९९६] उप्पियणभीतसंदिसण, देसिएचेव फरुससंगहिए ।
वायगनिप्फावग, अन्नसीस इच्छा अहाकप्पो ।। वृ- उप्पियणं मुहुः श्वसनं तत् द्वारं, भीतसन्देशनद्वारं, अदेशिकद्वारं, परुषद्वारं, एतानि चत्वार्यपि प्रस्तुतार्थविषयाणि, सङ्गहद्वारं, वाचकनिष्पादकंद्वारं, अन्यशिष्यद्वारं, इच्छाद्वारं, यथाकल्पद्वारं, इत्येत्यानि सङ्ग्रहादीनि द्वाराणि । अत्थियाइं व अन्ने समुक्कसणारिहे इत्यादिसूत्रविषयाणि इति द्वारगाथासंक्षेपार्थः ।सम्प्रति उप्पियणद्वारं विभावयिषुराह[भा.१९९७] सन्निसेज्जागयंदिस्सा सिस्सेहि परिवारियं ।
कोमुदीजोगजुत्तं व तारापरिखुडंससि ।। [भा.१९९८] गिहत्थ परतित्थाहिं संसयत्थीहिं निच्चसो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org