________________
उद्देशकः-४, मूल - १०७, [भा. १९८७] इत्यस्यार्थभावयति[भा.१९८८] अतिसंयेन रिठतो वाधातुक्खोभेन वाधुवं मरणं ।
नाउंसावेक्खगणी, भणंतिसुत्तमिजंवृत्तं ।। वृ- अतिशयेन श्रुतज्ञानातिशयादिना अरिष्टतो वा अरिष्टदर्शनतो वा धातुक्षोभेण वा ध्रुवं मरणं ज्ञात्वासापेक्षागच्छापेक्षोपेतागणिनोयत्सूत्रेउक्तमज्जोकालगयमीत्यादितद्भणन्ति ।साम्प्रतमन्यतरं 'वएज्जा' इत्यस्यार्थमाह[भा.१९८९] - अन्नयर उवज्झायादिगा उगीयत्थपंचमा पुरिसा ।
उक्कसणमानन तिय'एगटुंठावणाचेव ।। वृ- उपाध्यायादिका उपाध्यायाः प्रवर्ती गणावच्छेदको गणी गीतार्थश्च भिक्षुरित्येवंरूपा गीतार्थपञ्चमाः पुरुषास्तेषामन्यतमोऽन्यतरः, समुत्कर्षशब्दार्थमाह-उत्कर्षणं माननं स्थापनाआचार्यत्वस्थापनमित्यर्थः । [भा.१९९०] पुव्वं ठावेतिगणे ‘जीवंतो गणहरंजहा राया ।
कुमरे उपरिच्छित्ता' रज्जरिहं ठावएरज्जे ।। वृ-पूर्वमेवजीवन्नाचार्यो यः शक्तिमानस्तंगणधरंगणे स्थापयति, यथा राजा कुमारान् परीक्ष्य यः शक्तिमत्तया राज्यार्हस्तंराज्ये स्थापयति, कथं परीक्ष्येत्यतः परीक्षाविधिमाह[भा.१९९१] दहिकुड अमच्च आनत्ती कुमारा अतिनने तहिंएको ।
पासे निरिक्खिऊणं असमंतिपवेसणे रज्जं ।। वृ-एगोराया बहुपुत्तो । सो चिंतेइजो सत्तिमंतोतंरज्जेठवेहामि । ततो कुमारे परिच्छिउमाढत्तो । आणत्ता पुरिसादहिघडगे एगत्थओगासे ठवेह तिहिंठवित्ता रन्नो निवेदियं । अमच्चोभणितो ।वच्छतुमं दहिघडाणंपासे अत्थाहिगतो अमच्चो । रन्ना तेकुमारा सद्दावित्ताभणियावच्चह दहिघडमेक्केकं आनेह । ते गया अन्नं वहंतयं न पासंति । ततो ते अप्पासेंता सयं चेव दहिघडमेक्केकं घेतुसंपट्ठिया ।एको कुमारो पासाणि निरिक्खेत्ताअन्नं वहंतयमपासंतोअमच्चंभणतिगिलदहिघडं । अमच्चोनेच्छइ ।कुमारेणअसिं उग्गिरिऊण भन्नइ ‘जइ नेच्छसि सीसं ते पाडेमि' । अमच्चेण गहितो दहिघडो । कुमारो तं घेतुंगतो रायसमीवं । रन्नाह स सत्तिमंतोत्ति परिक्खिचा राजे ठविते ।। अक्षरयोजना त्वियम् दधिकुटा एकत्र राजपुरुषैः स्थापितास्तदनन्तरममात्यस्याज्ञप्तिः प्रदत्ता यथा घटानां पार्श्वे तिष्ठ । ततः कुमारा दधिघटानामानयने निरोपितास्तत्रैकः कुमारः पार्थान् निरीक्ष्यान्यमपश्यन् अमात्यस्योपरि असिरुद्रीरितस्ततोमन्त्रिणा दधिघटो गृहीतस्तेन दधिघटस्य प्रवेशने कुमारेणकारिते दृष्टेतस्य कुमारस्य राज्यं दत्तवान् । अत्रोपनयमाह[भा.१९९२] दसविहवेयावच्चे नियोगकुसलुज्जयाणमेवंतु ।
. ठावेतिसत्तिमंतं असत्तिमंतेबहूदोसा ।। वृ- एवमाचार्योऽपि दशविधवैयावृत्ये उद्यतानामुद्यतमतीनां साधूनां मध्ये कुसलत्ति यो यत्र कुशलस्तस्य तत्र नियोगकरोतितंतत्रनियोजयति यस्तंशक्तिमन्तं गणधरंस्थापयति । अशक्तिमति तुस्थाप्यमाने बहवोदोषाः केतेइतिचेदुच्यते-सोऽशक्तिमत्वेननशक्नोतिसाधूनयथायोगंनियोक्तुं। तत आहारोपधिपरिहानिर्निर्जरातश्च ते परिभ्रश्यन्ति । अथाशुकारेण मरणतः पूर्वं न स्थापितः For Private & Personal Use Only
www.jainelibrary.org
Jain Education International