________________
५४१
उद्देशकः-१०, मूलं-२८५, [ भा. ४६७६ ] भा.[४६७६] पायपरिकम्मपाए उसह भेसज्ज देइ अच्छीणं ।
अद्धाणे उवगेण्हइ रायपुढे य नित्थारे।। वृ. पायत्ति पादपरिकर्म प्रमार्जनादि करोति यदि वा औपधं पाययन्ति। अच्छित्ति अक्ष्णो रोगे समुत्पन्ने भेषजं ददाति अध्वनी प्रतिपन्नान् उपगृह्णाति उपधिग्रहणो विश्रामणाकरणेन चोपष्टभ्राति। राजद्विष्टे समुत्पन्ने ततो निस्तारयति। भा.[४६७७] सरीरोवहि तेने हि सा रक्खति सति बलंमि संतंमि।
दडंग्गहणं कुणंती गेलने यावि जंजोग्गं ।, वृ. शरीरस्तेनेभ्य उपधिस्तेनेभ्यश्च सति विद्यमाने बले सति विचारभूम्यादिभ्य आगतानां पर्यायादिवृद्धानां साधूनांदण्डग्रहणं करोति। ग्लानत्वे च जाते यत् योग्यं तत्सम्पादयति। भा.[४६७८] उच्चारे पासवणे खेले मत्तयतिय त्तिविहमे य।
सव्वेसिंकायव्वं साहम्मिए तत्थिमो विसेसो।। वृ.उच्चारे प्रश्रवणे खेले श्लेष्मणि मात्रकत्रिकमेतत्। त्रयोदशपदात्मकं वैयावृत्त्यं त्रिविधं मनसा वाचा कायेन च सर्वेषामाचार्यादीनांदशानामपि कर्तव्यम् तत्रायंसार्मिके विशेषस्तमेवाहभा.[४६७९] होज्ज गिलाणो निन्हवो न यत्थ विसेसं जाणइ जनो उ।
तुब्भेत्थं पव्वतितो न तरति किन कुणह तस्स ।। भा.[४६८०] ताहे मा उड्डाहो उत्तीहो तस्स फासुएणंति।
पडुयारेण करो निच्चो एत्ती एत्थ अह सीसो।। वृ. कोऽपि निन्हवः कोऽपि ग्लानो भवेत् न च तत्र जने विशेषं जानाति एष निन्हव एते च सुसाधव इति ततो जनो ब्रूयात्-युष्माकमत्र प्रव्रजितो न तरति, न शक्रोति, तस्याः किन्तु कुरुत प्रतिजागरणं ततो माभूत प्रवचनस्योडाह इति तस्यापि प्रासुकेन प्रत्यवतारेण भक्तपानादिना वैयावृत्त्यं करोति। अथानन्तरमत्र शिष्यश्चोदयति। किं तदित्याह-तित्थगरवेयावच्चं किं वा न होति निज्जरतहियं अहवेति आयरितो अत्र तीर्थकरवैयावृत्त्यं कस्मान्न भणितं किंनु न कर्तव्यं किंवा तत्र निर्जरा न भवति एवं शिष्येणोदितो अथानन्तरमाचार्यो व्रवीतिभा.[४६८१] आयरियग्गहणेण तित्थयरो तित्थ होइ गहिओ उ।
. किं वा न होयायरिउ आयारं उवदिसंतो उ॥ भा.[४६८२] निदरिसणत्थ जह खंदएण पुट्ठो य गोयमो भवयं।
केण उतुह्यं सिटुंति धम्मायरिए पच्चाह॥ वृ.आचार्यग्रहणेन तत्र दशानां मध्ये तीर्थकरो गृहीतो दृष्टव्यः । अथ किं वा केन वा कारणेन न भवत्याचार्यो भवत्येवेति भावः । स्वयमाचारकरणं परेषामित्याचारोपदेशनमित्याचार्यशब्दप्रवृत्तिनिमित्तं तत: तीर्थकरेऽपि समस्तीति भवति तीर्थकरः । आचार्योऽत्र निदर्शनार्थं । यथा स्कन्दकेन भगवान् गौतमः पृष्टः-केनेदं तव शिष्टं कथितमिति। स प्रत्याह-धर्माचार्येणेति। भा.[४६८३] तह्मा सिद्धं एयं आयरियगहणेण गहिय तित्थयरो।
आयरियादी दसवी तेरस गुण होंति कायव्वा॥ भा.[४६८४] तीसुत्तरसयमेग ठाणण वन्नियं तु सुत्तमि।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org