________________
५४०
व्यवहार-छेदसूत्रम्-२- १०/२८४ भा.[४६७०] कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आनत्तो।
अन्नरयम्मि जोगे सज्झायम्मी विसेसेन।। वृ.कर्म ज्ञानावरणीयादिकमसंख्येयभवोपार्जितमन्यतरकेऽपि योगे प्रतिलेखनादावायुक्तो अनुसमयमेव क्षपयति, विशेषतः स्वाध्याये आयुक्तः। भा.[४६७१] आयारमादियाणं अंगाणं जाव दिट्ठिवातो उ।
एसविही विण्णेओ सव्वेसिं आनुपुव्वीए॥ वृ.आचारादिकानामङ्गानां यावत् दृष्टिवादो दृष्टिवादपर्यन्तानां सर्वेषामानुपूर्व्याएषोऽनन्तरोदितो विधिविज्ञेयः। पात्रस्योचिते काले यदुचितमङ्गं तद्दातव्यं, न शेषमित्यर्थः॥ ।
मू.( २८५)दसविहे वेयावच्चे पन्नत्ते।तं जहा-आयरियवेयावच्चे। उवज्झायवेयावच्चे, थेरवेयावच्चे तवस्सिवेयावच्चे, सेहवेयावच्चे, गिलाणवेयावच्चे, साहम्मियवेयावच्चे, कुलवेयावच्चे, गणवेयावच्चे, संघवेयावच्चे।आयरियवेयावच्चे करेमाणे समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति।
वृ.अस्याक्षरगमनिका नवरं वैयावृत्त्यं त्रयोदशभिः पदैस्तान्यग्रे वक्ष्यन्ते । तथा महानिर्जर: प्रतिसमयमनन्त्यनन्तकर्म परमाणुनिर्जरणात् महापर्यवसानसिद्धिगमनात्॥ भा.[४६७२ दसविह वेयावच्चं इमं समासेण होइ विनेयं।
आयरियउवज्झाए थेरे य तवस्सि सेहे य॥ भा.[४६७३] अतरंतकुलगणे या संघे साहम्मि वेज्जवच्चे य।
एतेसिं तु दसण्हं कायवं तेरसपएहि ।। वृ. दशविधमिदं वक्ष्यमाणं समासेन विज्ञेयं । तद्यथा-आचार्यस्य उपाध्यायस्य स्थविरस्य तपस्विनः शैक्षकस्य अतरन्ग्लानस्तस्य संघस्य सार्मिकवैयावृत्त्यं गाथायां सप्तमी सर्वत्र प्रतिपत्तव्या; एतेषां त्वाचार्यादीनां दशानामपि यथा योगं त्रयोदशभिः पदैर्वैयावृत्त्यं कर्तव्यं तान्येव त्रयोदशपदान्याहभा.[४६७४] भत्ते पाने सयनासने य पडिलेहण पायमच्छिमद्धाणे।
राया तेनं दंडग्गहे य गेलनमत्ते य।। वृ.भक्तेन भक्तानयनेन वैयावृत्त्यं कर्तव्यं?, १ पानीयेन पानीयानयनेन २, शयनेन शय्या संस्तारकेन ३ आसनेन आसनप्रदानेन ४ प्रतिलेखनेन क्षेत्रस्योपर्धर्वा प्रत्युपेक्षणेनापि। पाएत्ति पादप्रमार्जनेन यदि वा औषधपानेन अक्ष्णि अक्षिरोगिणो भेषजप्रदानेन ७ । अध्वनि अध्वनं प्रपन्नानामुपग्रहेण ८ राजद्विष्टे निस्तारणेन ९ । तेनत्ति शरीरस्तेनेभ्यश्च संरक्षणेन १० । तथा विचारादिभ्य आगतानां दण्डग्रहणात्।।, ग्लानत्वे जाग्रतो यत् योग्यं तत्सम्पादनेन १२। मत्तेयत्ति मातृकत्रिकढौकनेन १३ । एतानि त्रयोदशपदानि॥ भा.[४६७५] जा जस्स होइ लद्धी तं तु न हावेइ संतविरयम्मि।
एयाणुत्तत्थाणी उपायं किंचित्थ वुच्छामि।। वृ.या यस्य भवति लब्धिः स तां सति वीर्ये पराक्रमे नहापयेदेति। ख्यापनार्थं त्रयोदशपदान्युपात्तानि। एतानि चोक्तार्थानि सुप्रतीतानि तथापि किंचिदत्र विनेयजनानुग्रहाय वक्ष्यामि।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org