________________
उद्देशकः-४, मूल - १०५, [भा. १९३५]
४७ मागतास्तत्रैकोराजपुत्रःशुनकभयेनपायसंपरित्यज्यपलायितः। द्वितीयोराजपुत्रोदण्डेन तेषांशुनकानां वारणंकरोतिमुक्तेचनचकिमतितेभ्यो ददाति, तृतीयः पुनःस्वयंभुंक्तेशुनकेभ्योऽपिचस्वस्थालात् परस्थाल्लाञ्च ददाति।तस्य तृतीयस्य राजपुत्रस्य राजदानं, नेतरयोर्द्धयोः । किं कारणमितिचेदत आह[भा.१९३६] परबलेपोल्लिउनासति, बितिउदानंनदेइउभडाणं।
नविजुजंते तेऊएएदोवी अनरिहाओ।। वृ- प्रथमो यदा परबलमागच्छति तदानेन परबलेन प्रेरितः सन् राज्यमपहाय नश्यति । द्वितीयो न भटानांसुभटानां किमपिददातिनचतेभटा दानमृतेपरबलेसमागतेयुध्यन्ते।ततःसमर्थस्यापिपरबलेन प्रेरणमत एतौ द्वावप्यनी राज्यस्य ।। [भा.१९३७] तइओरक्खइकोसं देइयभिचाणतेय जुजंति।
पालेयव्वे अरिहोरजंतो तस्सतो दिन्नं ।।। वृ- तृतीयः पुनः कुमारः कोशं भाण्डागारं रक्षति। मृत्यानां सुभटानां ददाति ततस्ये मृत्याः परवले समागतेयुध्यन्तेततः पराः(रे) मग्नपरबलमपगच्छति। तदपगतौच स्वराज्यसौख्यमतःसपालयितत्वो राज्येऽर्ह इतितत्ाज्यं राज्ञातस्यदत्तम् । यथा भोलोका एष युवराजोयुष्माभिरेष आसेवनीयः।। [भा.१९३८] अभिसित्तोसट्ठाणंअनुजाणेभडादिअहियदानंच।
वीसुभियआयरिएगच्छेवि तयानुरूवंतु।। वृ- एवं तस्मिन् युवराजे स्थापिते यदा राजा कालगतो भवति, तदा ते भटप्रभृतयस्तं युवराज राजानमभिसिञ्चन्ति।अभिषिक्तेसतितस्मिन्सेवका उपस्थाप्यस्वंस्वमायोगस्थानंनिवेदयन्ति। ततः सोअभिषिक्तोनवको राजा यत्पूर्वमायोगस्थानंतत्तस्मै अनुजानाति। अधिकंचतेषांभटादीनां दानं द्विपदादिदानंसुबर्णादिदानंददाति, । एष दृष्टान्तोऽयमर्थोपनयः । विष्वग्मृतेशरीरंपृथग्भ्रूतेमृते इत्यर्थः आचार्ये गच्छेऽपितदनुरूपंतृतीयराज्यार्हकुमारानुरूपंआचार्य स्थापयन्ति ।इमयत्रभावना-आचार्येण द्रव्यापदादिषु शिष्याः परीक्षणीयाः । तत्रयोऽशक्तिको भीरूः स राजप्रद्वेषादिषु समुत्पन्नेषुगमपमहाय नश्यतीति प्रथमकुमार इव गुरुपदस्यार्हः । यः पुनरदाता सोऽदायकत्वेन संग्रहोपग्रहौ न करिष्यतीत्ययोग्यः । यस्त्वभीरूतया शुनकस्थानीयान् प्रत्यनीकान्वारयति दायकत्वेन च सङ्ग्रहोग्रही करोति, स योग्य इति गणधरपदे स्थापयितव्यः ।तस्मिश्च स्थापिते कालेन विष्वगभूतेआचार्ये साधवः कृतप्राञ्जलयस्तमुपतिष्ठन्ते। उपस्थाय च यो यस्य पूर्व नियोग आसीत् स तं तस्मै नवकाचार्याय कथयति। एतदेवाह[भा.१९३९] दुविहेणसंगहेण, गच्छंसंगिण्हए महाभागो।
___ तोविन्नतितेवीतंचेवठाणयं अम्हं।। वृ-सोऽभिनवस्थापितोमहाभागो गच्छंद्विविधेनसंग्रहेणद्रव्यसंग्रहेणभावसंग्रहेणवस्त्रपात्रादिना भावसंग्रहेण ज्ञानादिना संगृह्णाति । एवं सगृह्णाति तस्मिन् ततस्तेऽपि साधवः कृतप्राञ्जलयः तं विज्ञपयन्ति । तथा तदेवस्वं स्वंस्थानमस्माकं प्रयच्छतेति ।।
अथ किं किं तेषां स्थानमिति तत्स्थान-निरूपणार्थमाह[भा.१९४०] उवगरणवालवुड्डा, खमग गिलाणेयधम्मकहि वादी ।
गुरुचिंत वायणा पेसणासु कितिकम्मकरणाय ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org